________________
स्यात् ॥ आगच्छ भो देवदत्त ३ (२) सक्तून् पिव देवदत्त देवदत्त देवदत्त ३ वा । आगच्छ भोः क्लसशिख (२)। कृष्णमि ३३ (२)॥हेहेष्वेषामेव ॥७।४।१०० ।। दूरादामन्त्र्यस्य सम्बन्धिषु स्वरः प्लुतो वा स्यात् हैश्यैत्र आगच्छ (२) आगच्छ मैत्र हे ३ (२) ॥ अस्त्रीशूद्रे प्रत्यभिवादे भोगोत्रनानो या ॥७।४। १०१॥ यदभिवादितो गुरुः कुशलानुयोगादिमदाक्यं प्रयुक्त तत्रास्त्रीशूद्रविषयकस्य वाक्यस्य स्वरेष्वन्त्यः स्वरो भोसो गोत्रस्य नाम्नो वामन्त्र्यस्यांशः प्लुतो वा स्यात् ॥ अभिवादयेऽहं मैत्रोऽहं भोः, आयुष्मानेऽधि भोः ३ (२) अभिवादयेऽहं गार्य, आयुमानेऽधि गार्ग्य ३ (२) राजन्यविशोरपि गोत्रत्वम् नाम्नः, आयुष्मानेऽधि देवदत्त ३ (२) प्रश्ना_विचारे च सन्धेय- | सन्ध्यक्षरस्यादिदुत्परः ॥७।४।१०२॥ एषु प्रत्यभिवादे च वर्तमानस्य वाक्यस्य स्वरेष्वन्त्यस्वरस्य सन्धेयसन्ध्यक्षरस्य प्लुतो भवन् आकार इदुत्परः प्लुतो भवति ॥ एदैतोरिकारपरः ओदौतोरुकारपरः । प्रश्ने, अगम ३:, पूर्वा ३न् , ग्रामा ३ न्, अग्निभूता ३१ । पटा ३ उ । अर्चायां, शोभन: स्वल्वसि अग्निभूता ३ इ । पटा ३ उ । विचारे, वस्तव्यं किं निर्ग्रन्थस्य सागारिका ३ इ । उतानगारिके । प्रसभिवादे, आयुष्मानेऽधि अनिभूता ३ इ । पटाउ । सन्धेयेति किम् । कच्चि ३ , कुशल ३म्, भवत्यो ३: कन्ये ३ ॥ तयोर्वी स्वरे संहितायाम् ॥७।४।१०३ ॥ प्लुताकारात परयोरिदुतोः स्वरेपरे संहितायां स्वौ स्याताम् । अगमः ३, अनिभूता ३ यत्रागच्छ । अगमः ३ । पटा ३ वत्राछ । संहितायां किम् । अमा ३ इन्द्रम् । स्से दीर्घवस्यास्त्रे स्वरे इस्त्रत्वस्य बाधनार्थ वचनम् ॥ ३ वा ॥१२ । ३३॥ प्लुतः स्वरे परेऽसन्धिः । लुनीहि ३ इति लुनीहीति । उभयत्र विभाषेयम् ॥ ईदृदेद्विवचनम् ॥१॥२ । ३४॥ई ऊ ए इत्येवमन्तं द्विवचनम् स्वरे परेऽसन्धिः । मुनी इह । । साधू एतौ । माले इमे । पचेते इति ॥ अदोमुमी॥१।२।३५॥ स्वरे असन्धी स्याताम् । अमुमुईचः । अमी अश्वाः ॥ चादिः स्वरोनार ॥१।२। ३३ ॥ स्वरेऽसन्धिः स्यात् । अ अपेहि । इ इन्द्रं पश्य । आ एवं किल मन्यसे । आ एवं नु तत् । अनाकिति किम् ।
ॐिॐॐॐॐॐॐ