________________
हेम
भ्वा
अवीताम् । अवियन् । अवैषीत । विवाय । बीयात् । वेता । इह ईक इति धात्वन्तरमश्लेषः । एति । ईतः । इयन्ति । ईयात् । ऐषीत् । थुक अभिगमने ॥ १८ ॥ उत और्विति व्यानेऽः ॥१३॥ ५९॥ धातोः प्रत्यये । धौति । | अदेरिति किम् ? जुहोति । योयोति तोःस्थाने तातङ्गो छित्त्वात्स्थानिवत्वं बाध्यते । वेन धुतादित्यादौ नौकारः केचि-
नु यङ्लुबन्नस्यापीच्छन्ति । धुतः। युवन्ति । पुंक प्रसवैश्वर्ययोः । १९ । प्रसवोऽभ्यनुज्ञानम् । सौति। सौतु । सुताव । असौत् । असावीत । असौषीदित्यत्ये । सुषाव । तुक वृत्तिहिंसापूरणेषु । २० । सौत्रोऽयमिति केचित् ॥ यस्तुरुस्तोपडलम् ॥ ४।३ । ६४ ॥ यङ्लुबन्तात् तु र स्तुभ्यश्च परो व्यजनादौ विति ईत् बहुलं परादिः । क्वचिद्रा । बोभवीति । बोमोति क्वचिन्न । वर्वतिं । तबीति । तौति । तुतः । तुवन्ति । युक् मिश्रणे । २१ । यौति । युतः। अयावीत् । णुक् स्तुतौ । २२ । नौति । अन्ये तु युग जुग्भ्यां व्यअनादौ विति शिति ईतमपीच्छन्ति । यवीति । नवीति । केचित्तु । नुवीतः । नुयात् । नुवीयादिति सर्वत्र ईत इत्याहुः । अनावीत् । क्ष्णूक तेजने । २३ । स्नुक् प्र. स्रवणे । २४ । टु क्षु रु कुक शब्दे । २५ । क्षौति । अक्षावीत् । रौति । रवीति । अरावीत् । कौति । अकौषीत् । रुहक अश्रुविमोचने । २६ ॥ रुत्पश्चकाच्छिदयः ॥ ४।४।८९ ॥ व्यजनादेरादिरिट् । रोदिति । रुदितः । रुदन्ति । रुयात् । रोदितु ॥ दिस्योरीट् ॥ ४।४।९०॥ रुत्पश्चकाच्छितोरादिः । अरोदीत् । पक्षे । अदचाडित्यहागमे । अरोदत् । अरुदिताम् । अरुदन् । अरोदीत् । अरुदत् । रुरोद। रोदिता। विष्वपंक शये ॥२६ ॥ स्वपिति । स्वप्यात् । अस्वाप्सीव । भूस्वपोरिन्युत्वे । सुष्वाप ॥ स्वपेर्य के च ॥४।१।८०॥ किति सस्वरान्तस्था यकृत । सुषुपतुः । यङ्लुपि नेच्छन्त्यन्ये । घमन्तादपि केचिदिच्छन्ति । मुष्वपिथ । सुष्वप्थ ॥ अवः स्वपः॥२ ।। ५७॥ निर्दुःसुविपूर्वस्य सः षः। मुषुषुपतुः । अव इति किम् । दुः स्वमः । अनश्वसन प्राणने । २८॥ बित्वेऽप्य|न्तेऽप्यनिते; परेस्तु वा ॥२।३ । ८१॥ अदुरुपसर्गान्तःस्थाद्रादेः परस्य नो णः । प्राणिति । हे प्राण । परेस्तु,
BAAॐॐकल