SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ॥३।४।६०॥ कर्ययतन्याम् । अस्यतेः पुष्यादित्वादडि सिडेऽपि वचनमात्मनेपदार्थम् । शास्तरात्मनेपदे नेच्छन्त्येके । आख्यत् । आख्यताम् । आचख्यौ । प्रांक पूरणे । १४ । मेयात् । इंक स्मरणे । १५ । इडिकावधिनैव प्रयुज्यते । अध्येति । अधीतः ॥इको वा ॥४।३।१६ । स्वरादाबविति शिति यः । अधियन्ति । पक्षे इयादेशे । & अधीयन्ति । अधीयात् । अध्येतु । अधीहि । अध्ययानि ॥ एत्यस्तेदृषिः ॥४।४ । ३०॥ इणिकोरस्तेश्चादेस्स्व रस्य बस्तन्यां विषये वृरिरमाङा । अध्येत्। अध्येताम । अध्यायन् । अमाउंन्त्येव । मा स्म ते यन् । अनि यत्वे लुपि च स्वरादित्वाभावादू वृद्धिन प्रामोतीति वचनम् । विषयविज्ञानात्परत्वाद्वा मागेव वृडौ कुतो यत्वाल्लुको प्राप्तिरिति चेत्। ल सत्यम् । इदमेव सापकं कृतेऽन्यस्मिन्धानुमत्ययकार्ये पश्चादृस्तिहाध्योऽट् च भवति । तेन ऐयरुःअध्ययतेत्यादाविया देशे वृद्धिः सिद्धा । अचीकरदित्यादौ च दीर्घत्वम। यत्वाल्लुगपवादश्चायम् । तेनेकः पक्षे यत्वाभावे । अध्ययभित्यत्रेयि स्वरादेस्तास्वित्यनेनेव वृद्धिः। पिवैतिदेति सिज्लुपि ॥ इणिकोः ॥४।४।२३ ॥ अद्यतन्याम् । अध्यगात् । अध्यगाताम् । अध्यगुः । अधीयाय । अधीयतुः । अधीययिथ । अधीयेथ । अधीयात् । अध्येता । इणक गतौ।१६। एति । इतः ॥ हिणोरप्विति व्यौ ॥४।३।१५॥ नामिनः स्वरादी शिति यथासङ्खयम् । यन्ति । अप्वितीति किम् ? । अंजुहवुः । अयानि । इयात् । ऐन् । अगात् । इयाय ॥णः॥२।१।५१॥ स्वरादौ प्रत्यये इय् । यापवादः । वात्माकृतं बलीय इति न्यायासूमियादेशस्ततो दीर्घः ईयतुः । पूर्वेऽपवादा अनन्तराविधीन्बाधन्तेनोत्तरानित्यनेन योऽनेकस्वरस्येत्येव बाध्यते नतु गुणवृत्यादयः । तेन अयनम् आयक इत्यादि सिद्धम् । स्यात् ॥ आशिषीणः ॥४।३।१८७॥ उपसर्गात्परस्येतः विकति यादौ स्वः । उदियात् । इकोऽप्यधियादित्यन्ये । पतीयादित्यत्र तु दीधैं सत्युपसर्गात्परस्येणोऽभावान इस्व केचिदत्रापीच्छन्ति। ई इण इति प्रश्लेषः सिमासमेयातासमीयादिति तु भौवादिकस्य । वींक प्रजनकान्त्यसनखादने च । १७ । ति बीतः । वियन्ति । वेपि । वेमि । वीहि । अवेत् ।
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy