________________
मकल
दा यो भवति सरूपे च द्वे रूपे भवतः पूर्वस्य चेकारोकारावन्तौ भवतः यथादर्शनं च गुणवृद्धी भवतः । केकिकिल: कैलिहेमप्रभात
किलश्च हसनशीलः । हिलत् हावकरणे । हेलिहिल: हैलिहिलश्च विलसनशीलः । शेलिशिल: शैलिशिल: । शुभि दीप्तौ उणादयः
। शोभते पुनः पुनरिति शोभुशुभः । शौभुशुभः । णुदंव प्रेरणे । नुदति पुन: पुनरिति नोदुनुदः। नौदुनुदः । गुडत् । ॥८७॥
रक्षायाम् । गुडति भ्राम्यति पुनः पुनरिति गोलगुलः । गौलुगुलः । बुलण निमज्जने । बोलयति पुनःपुनरिति बोलु- 14 बुलः । बौबुलः । तत्तडात्वर्थास्तच्छीला अनुवादविशेषा वैते ॥१९॥णेलप्॥२०॥धातोरप्रत्ययसन्नियोगे बहुलं गेलुप् भवति । वज्र धारयतीति वज्रधर इन्द्रः । एवं चक्रधरः विष्णुः । भूधरः अदिः । जलधरः मेघः । बाहुलकात्मत्ययान्तरेऽपि । देवयतीति दिव द्यौः व्योम स्वर्गश्च । पुण्यं कारयन्तीति पुण्यकृतो देवाः । एवं पण शोषयतीति पर्णशुट ।४ “वान्ति पर्णशुषो वातास्ततः पर्णमुचोऽपरे । ततः पर्णरुहः पश्चात्ततो देवः प्रवर्षति" ॥ १ ॥ तथा महतः कारयांचक्रुराकन्दानिति प्राप्ते महतश्चराक्रन्दानिति भवति । महीपालवचः श्रुत्वा जुघुषुः पुष्यमाणवाः । घोषयांचरित्यर्थः ॥ भीण्शलिवलिकल्यतिमच्यचिमृजिकुतुस्तुदाधारात्राकापानिहानशुभ्यः कः ॥ २१ ॥ विभीक भये । विभेति दुन्दुभात्परस्माच मेकः मण्डकः कातरश्च । विमेति वायोर्भको मेघः । इणक गती। एत्यद्वितीय एकः असहायः संख्या प्रधानमसपानमन्यश्च । पलफलशल गतौ। शलन्त्यात्मरक्षणाय समिति शल्कः शरणम | शलति त्यक्तं ४ बहिरित शल्कं गृहीतरसं शकलम् । शल्कः काष्ठत्वक् मलिनं च काष्ठम् मुद्गरः करणं च । वलि संवरणे । वल्कः दशनः वासः त्वक् च । कलि शब्दसंख्यानयोः। कल्कः कषायः दम्भः पिपिण्डश्च । अत सातत्यगमने । अत्कः । आत्मा वायुः व्याधित: चन्द्रः उत्पातश्च । मर्च सौत्रो धातुः पाप्ती । मकः देवदारुः वायुः दानवः मनः पन्नगः विनकारी च । 'चजः कगम् ' इति कत्वम । अर्च पूजायाम् । अकः सूर्यः पुष्पजातिः का(झा)टजातिश्च । मृजौक् शुद्धौ ॥८७॥