________________
:15
। माकः वायुः । कुंक शब्दे । कोकश्चक्रवाकः । तुक हिमावृत्तिपूरणेषु । तोकमपत्यम् । ष्टुंगक स्तुतौ । स्तोकमल्पम् । डांग्क दाने । दाकः यजमानः यज्ञश्च । दुधांगक धारणे च । धाक: ओदनः अनद्वान् अम्भः स्तम्भश्व । रांक दाने । राकः दाता अर्थः सूर्यश्च ।राका पौर्णमासी कुमारः रजस्वला च । त्रैछ पालने । त्राकः धर्मः शरणस्थानीयश्च । के शब्द । काकः वायसः। पां पाने, पांच रक्षणे वा । पाकः बाल: असुरः पर्वतश्च । ओहांक त्यागे । निहाकः निःस्नेहः निर्मोकश्च । निहाका गोधा । शुं गतौ । न शवतीति अशोकः ॥ विचिपुषिमुषिशुष्यविस्वृशुसुभूधूमूनीवीभ्यः कित् ॥ २२ ॥ विचंपी पृथग्भावे । विक्कः करिपोतः । पुषच पुष्टौ । पुष्कः निशाकरः । मुषश् स्तेये । मुष्का चौरः मांसलो वा । मुष्कौ वृषणौ । शुर्पन शोषणे । शुष्कमपगतरसम् । अव रक्षणादिषु । ऊकः कुन्दुमः । सं गतौ । सूकः वायुः बाणः मृगालः बकः निरयश्च । सका आयुधविशेषः । वृगट वरणे वृश संभवतौ पा । वृकः मृगजातिः आदि-18 त्यः धूर्तः जाठरश्चाग्निः । शुगतौ । शुकः कीरः ऋषिश्च । धुंगट अभिषवे । सुकः निरामयः । भू सत्तायाम् । भूक कालः छिद्रं च । धूव विधूनने धृपद कम्पने धूगा कम्पने वा । धुका वायुः व्याधिश्च । धृका पताका । मूङ बन्धने । मूकः अवाक् । णींग मापणे । नोका खगः ज्ञाता च । नीका उदकहारिका ज्ञातिश्च । वींक प्रजनादिषु । वीक वायुः व्याधिः नाशः अर्थः मनः वसन्तश्च । वीका पक्षिजातिः नेत्रमलं च ॥ कृगो वा ॥२॥डु कुंग करणे । कर्कः अग्निः सारङ्गः दर्भः श्वेताश्वश्च कुकः शिरोग्रीवम् ॥ घुयुहिपितुशोर्दीर्घश्च ॥ २४ । घुङ् शब्दे । घूकः कौशिकः। युमिश्रणे । यूका क्षुद्रजन्तुः स्वेदजः । हिंद गतिवृद्ध्योः । हीका पक्षी । पित गतौ। पीक उपस्थो जलाश्रयश्च । तुक वृत्त्यादिषु । तूकः उपस्थः पर्वतय । शुं गतौ । शूकः किंगारुः अभिषः शोकश्च । शूका हल्लेखः॥हियो रश्च 8 लो वा ॥ २५॥ हियः किन का प्रत्ययो भवति रेफस्य च लकारो वा भवति । होकः डीकः लज्जापरः नकुलश्च ।
SMSRUSHISUCHSt