________________
ॐ
| पौ च अन्तकर्मणीत्यस्मात् णिदम् प्रत्ययो भवति । सायम दिवसावसानम् ॥ गमिजमिक्षमिकमिशमिसमिभ्यो
डित् ॥९३७। एभ्यो डिदम प्रत्ययो भवति । गमलं गतौ । गम् । जमू अदने । जम् । क्षमौषि सहने । क्षम् । एतानि । 18/ भार्यानामानि । कमूह कान्तौ । कम् पानीयम् । शमूच उपशमे । शम् मुखम् । षम वैक्लव्ये । सम् । संभवति ॥
इणो दमक् ॥ ९३८॥ इणक गतावित्यस्मात् किन दम् प्रत्ययो भवति । इदम् प्रत्यक्षनिर्देशे ॥ कोर्डिम् ॥ १९३९ ॥ कुछ शब्दे इत्यस्मात् डिदिम् प्रत्ययो भवति । किम् अनेनाविज्ञातं वस्तु पर्यनुयुज्यते ।। तूरीम् णोऽन्त. Hश्च ॥ ९४० ॥ तूष तुष्टावित्यस्मादीम् प्रत्ययो णकारश्चास्यान्तो भवति । तूष्णीं वानियमे ॥ ईकमिशमिस.
मिभ्यो डित ॥ ९४१ ॥ एभ्यो डिदीम् प्रत्ययो भवति । ईङ्च गतौ । ईम् । कमूङ्कान्तौ । कीम् । शमूच उपशमे । शोम् । पम् वैक्लव्ये । सीम् । अभिनयव्याहरणान्येतानि । ईम् शीम् अव्यक्ते । कीम् संशयप्रश्नादिषु । सीम् अमर्षपादपूरणयोः ॥ क्रमिगमिक्षमेस्तुमाच्चातः॥ ९४२ ॥ एभ्यस्तुम् प्रत्ययोऽकारस्य चाकारो भवति । क्रम पादविक्षेपे । क्रान्तुं गमनम् । गम्लं गतौ । गान्तुम् पान्थः । क्षमौषि सहने । क्षान्तुम् भूमिः तुमर्थश्च सर्वत्र ॥ ॥ गृप्रदुर्विधुर्विभ्यः विप् ॥ ९४३ ॥ एभ्यः विप् प्रत्ययो भवति । गृश् शब्दे ॥ गी: वाछ । पृशू पालनपूरणयोः। पू: नगरी । दुई धुर्वे हिंसायाम । दूः देहान्तरवयवः । धूः शकटाङ्गम आदिश्च ॥ वादारी ॥९४४ ॥ एतौ क्विप्मत्ययान्तो निपास्यते । वृणोतेदृद्धिश्च । वाः पानीयम् । कर्मणि दव धात्वादिः वृण्वन्ति तामिति द्वाः दारम् । दुढे वरणे इत्यस्य च णिगन्तस्य रूपम् ॥ प्रादनेरर ॥ ९४५ ॥ प्रपूर्वादत सातत्यगमने इत्यस्मादर प्रत्ययो भवति । प्रातः प्रभातम् ॥ सोरतलुक च ॥ ९४६ ॥ सुपूर्वागतावित्यस्मादर प्रत्ययो धातोश्च लुग भवति । स्वः स्वर्गः ॥ पूसन्यमिभ्यः पुनसनुतान्ताश्च ॥ ९४७॥ पूग पवने, पण
SEKACASES
REEG