________________
।
१४६
है भक्ती, अम गतावित्येतेभ्योऽर् प्रत्ययो भवति यथासंख्य च । पुन् सनुत् अन्त इत्यादेशा एषां भवन्ति । पुनः भूयः ठ हेमप्रभास सनुतः कालवाची । अन्तः मध्ये ॥ चतेरुर ।।९४८ ॥ चतेग याचने इत्यस्मादुर् प्रत्ययो भवति । चत्वारः
उणादयः 18/ संख्या । चत्वारि । चतस्रः ।। दिवेडिवू ॥ ९४९ ॥ दिवूच क्रीडादावित्यस्मात् डिदिव प्रत्ययो भवति । चौः स्व| र्गः अन्तरिक्षं च । दिवौ । दिवः । विशिविपाशिभ्यां क्विप् ॥ ९५० ॥ आभ्यां विप् प्रत्ययो भवति । है विशंत् प्रवेशने । विशः प्रजाः । विट् वैश्यः पुरीषं अपत्यं च । पशण बन्धने, विपूर्वः । विपाशयति स्म वसिष्ठमिति विपाट् नदी ॥ सहेः षषु च ॥९५१ ॥ पहि मर्षणे इत्यस्मात् किप् प्रत्ययः षष् चास्यादेशो भवति । पट संख्या ।। अम् ॥ ९५२ ॥ सर्वधातुभ्यो बहुलमस् प्रत्ययो भवति । नपं संतापे । तपः संतापः माघमासः निजराफलं चान शनादि । सुष्टु तपतीति सुतपाः । एवं महातपाः । म महत्वे । नमः पूजायाम् । तमूचू काक्षायाम् । तमः अन्धकारः तृतीयगुणः अज्ञान च । इणक् गतौ। अयः काललोहम् । वीं मजनादौ । वयः पक्षी पाणिनां कालकृता शरीरावस्था च यौवनादिः । वर्चिदीप्तौ । वर्चः लावण्यम् अन्नमल तेजश्च । सुष्टु वर्चते इनि सुवर्चाः। रक्ष पालने । रक्षः निशाचरः। विमिदान् स्नेहने । मेदः चतुर्थों धातुः । रह त्यागे । रहः प्रच्छन्नम् । पहि। मर्षणे । सहाः मार्गशीर्षमासः । णभन् हिंसायाम् । नभः अकाशं श्रावणमासश्च । चितै संज्ञाने । चेतः चित्तम् । प्रचेता वरुणः । मनिच ज्ञाने । मनः नोन्द्रियप ब्रूगक व्यक्तायां वाचि । वचः वचनम् । रुक् अश्रुविमोचने । रोदः नमः । रोदसी द्यावापृथिब्यौ । रुधुपी आवरणे । रोधः तीरम् । अन पाणने । अनः शकटम् अनं भोजनं च । सं
गतौ । सरः जलाशयविशेषः । तृप्लवनतरणयोः । तर वेगः बलं च । रहु गतौ । रह जवः । तिजि क्षमानिशानयोः IP तेजः दीप्तिः । मयि दीप्तौ । मयः सुखम् । मह पूजायाम् । महः तेनः । अर्चिण् पूजायाम । अर्चः पूजा । पल
3455453