________________
हेमप्रभा-ल
प्रक्रिया
॥ ७॥
निपात्यते । ब्रह्मणो वधः ब्रह्महत्या । हन्तेः क्यपु तकारोऽन्तादेशश्च । ब्रह्मभूयं गतः। देवभूयम् । भाव इति किम् ? । श्वधात्या सा। इन्तेर्भावे. ध्यण न भवत्यनभिधानात् । तथा च बहुलाधिकारः । नाम्न इत्येव । घातः । भव्यम् ॥
लाकृदन्तः अग्निचित्या ॥५।।३७ ।। अग्नेः पराचिनोतेः स्त्रीभावे क्यच् निपात्यते अग्नेश्चयनमग्निचित्या ॥ खेयम| षोधे ।।५।१। ३८ ॥ क्यवन्ते निपात्येते । खन्यत इति खेयम् । निपातनादन्त्यस्वरादेरेत्वम् । निखेयम् । मृषोद्यत इति मृषोद्यम् ॥ कुप्यभिद्योद्ध्यसिध्यतिष्यपुष्ययुग्याज्यसूर्य नाम्नि ॥ ५ ॥ १॥३९॥ क्यवन्तं निपात्यते । कुप्यं धनम् । गुपेः क्यप् आदिकत्वं च । गोप्यमन्यत् । भिनत्ति कूलानि भिद्यः । उज्झत्युदकमिति उद्ध्यः । निपातनाद्धत्वम् । नदविशेषाविमौ । सिध्यन्ति त्वेषन्ति पुष्यन्ति अस्मिन् कार्याणीति सिध्यः, तिष्यः, पुष्यः। युअन्ति तदिति युग्यं वाहनम् । निपातनाद्गः आअन्त्यनेनेति आज्यं घृतम् । सरति सुवति वा कर्मसु लोकानिति सूर्यो देवता । सतः क्यप् ऋकारास्योर सुवतेर्वा क्यप् रोन्तश्च ॥ वृग्रस्तुजुषेतिशासः॥५।१।४० ।। क्यप् आहत्यः । प्रावृत्यः । वृङस्तु वार्या ऋत्विजः । स्तुत्यः । जुष्यः । एतीति इणिकोहणम् । इत्यः। अधीत्यः। अयतेरिडश्चल न । उपेयम् । अध्येयम् । इकोऽप्यध्येयमित्येके । ईयतेरप्युपेयमिति । शिष्यः कथमनिवार्यों गजैरन्यैरिति ?, सम्भक्तेरन्यत्रापि वृक् ॥ ऋदुपान्त्यादकृपिचदृचः॥५।१।४१ ॥ धातोः क्या । वृत्यम् । वृध्यम् । अकृपीत्यादि किम ?। कल्प्यम् । चर्त्यम् । अय॑म् ॥ कृवृषिमृजिशंसिगुहिदुहिजपो वा ॥५॥१॥ ४२ ॥ क्यप् । कृत्यम् । कार्यम् । वृष्यम् । वर्ण्यम् | मृज्यम् । मार्यम् । शश्यम् । शंस्यम् । गुह्यम् । गोह्यम् । दुह्यम् । दोयम् । जप्यम् । जा. प्यम् । जपेरपि पक्षे ध्यण् विकल्प्यसामर्थ्यात् ॥ जिविपून्यो हलिमुअकल्के ।।५।१।४॥ वाच्ये क्यप् । जीयते | निपुणेनेति जित्यो इलिः । महडलं हलिः । पूछ पूग वा । विपूयो मुजः । पूगो नेच्छन्त्येके । विनेतव्यो मध्ये तेला-15