________________
GIRARKIRNort
इतोऽतः कुतः॥७।२।९०॥ एते सरुन्ता निपात्यन्ते । इदमः सर्वादशः । इतः । एतद अः सर्यादेशः । अतः । किमः । कुतः । सर्वतः । भारः । यतः । ततः। बहुतः । इचादिवर्जनं किम् ? । न्याभ्यां । त्वत् । भवैपुस्येति किम् ? । बहोः सूपात् ॥ भवत्वायुष्मदीर्घायुर्देवानांप्रियैकार्थात् ॥७।२।९१॥ किमयादिसर्वायवैपुल्यवहो सर्वधिभक्तचन्तास्पित्तसू वा। स भवान् ततोभवान् । ते भवन्त: सतोभवन्तः। स आयुष्मान् तत्तआयुष्मान् । स दीर्घायुः सतोदीर्घायुः । तं देवानांप्रियं ततोदेवानांप्रियम् ॥ श्रच ॥ ७॥२ । ९२ ॥ भवत्वाथैः समानाधिकरणात् किमयादिसर्वाधवैपुल्यबहोः सर्वस्याचन्ताद् वा । स भवान् । तत्रभवान् । ततोभवान् । तस्मिन् भवति । तत्रभवति ततोभवति । आयुष्मदादिनाऽप्येषम् ॥ सप्तम्याः ॥७२।९४ ॥ किमयादिसर्वायवेपुल्यपहोत्रप् ॥ क्ष कुत्रात्रेह ॥ ७॥२ । ९३ एते प्रबन्ता निपात्याः। किमः वादेशलपोऽकारः । पष । किमः । कुन । पतदोऽकारः । अत्र । इदम इकारादेशस्तपो हादेशः । इस । प्रन्मात्रे चैते भादेशाः । तेन भषदादियोगेऽपि । क्ष भवान् । कुत्र भवान् ॥ किं यत्तत्सबकायारकाले दा॥७।२।९५॥ सप्तम्यन्तात् । कस्मिन् कासे कदा। यदा । तदा । सर्वदा । एकदा । अन्यदा ॥ सदाऽधुनेदानींसदानीमेतहिं ॥७॥२॥८६॥ एते काले बाध्ये निपात्यन्ते । सर्वशन्दादापत्ययः सभावश्चास्य । सर्वस्मिन् काले सदा । इदमोऽधुमा प्रत्ययोऽकारादेशश्च । अस्मिम कालेऽधुना । इदमोदानी प्रत्यय इकारादेशश्च । इदानीम् । तदोदानी प्रत्ययः । सदानीम् । इदमोहिः एतादेशश्च । एताई सियोऽधपरेचव्यहि॥७२।९७॥ एतेऽहि काले निपात्यासमानेऽहि सधः । समानशब्दात् सप्तम्यन्तात् घस प्रत्ययः समानस्प सभावश्च । अस्मिनहनि मद्य । इदमोघः प्रत्ययः अकारादेशश्चास्य । परस्मिनहनि परेचवि । परशम्दात् एचपिः प्रत्ययः । सघ इति केचित् कालमा निपातयन्ति ॥ पूर्वापराघरोत्तरान्यान्यत्तरेतरादेयुस ॥७।२।९८॥ महि कासे । पूर्वस्मिनहमि पूर्वेषुः । अपरेघुः । अपरेछुः । उत्तरेयुः। भन्येषुः । अन्यतरेयुः । इतरेषुः ॥ उभया शुध
WROCHIRIGIRIORTURIORITE