________________
७।२।९५॥एस अति उभयपः । उभये ॥ ऐषमापात्परारि वर्षे ॥७।२।१०० ॥ निपात्यते । अस्मिन् संवत्सरे एषमः । इदमशम्दात्समसण प्रत्ययः इदमश्चकारादेशः । पूर्वस्मिन् परस्मिन् वा संवत्सरे पक्त् । पूर्व शब्दास्परशब्दाद्वा उत्पत्ययः तस्य च परादेशः । पूर्वतरे परतरेवा संवत्सरे परारि । पूर्वतरशब्दात्परतरशब्दाद्वा आरि प्रत्ययः प्रकृतेः परादेशश्च ॥ अनघतने हिः ॥ ७ । २ । १.१॥ सप्तम्यन्तात् काले वतमायथासम्भवं किमयादिसर्वाधवैपुल्यवहोकस्मिभद्यतने काले कर्हि । यहि । तर्हि । बहुर्हि ॥ प्रकारे था ॥७।२ । १०२ ॥ सम्भवद्विभवसयन्तास्किमयादिसर्वाधवैपुरयबहो। सर्वथा । अन्यथा ॥ कथमिस्थम् ॥ ७।२।१०३॥ एतौ प्रकारे निपात्यो । किमस्थापवादस्थम् । कथम् । इदम् एसदो वा थम् । इदादेशश्च । इत्थम् ॥ सङ्ख्याया धा ।। ७।२।१०४ ॥ प्रकारे । एकपा । विधा । कतिषा ॥ विचाले च ॥ ७।२।१०५ ॥ एकस्यानेकीभावोऽनेक
स्य चैकीभाषो विचालः । तस्मिन् गम्ये संख्याया था था । एको राशिद्वौं दिधा वा क्रियते । भनेकमेकमेकपा पा करोनति ॥ वैकाडयमम् ॥७।२।१.६॥ संख्यात्मकारहत्तेर्विचाले च गम्ये । ऐकण्यम् एकपा वा भुस्यते ।
अनेकमेकं करोति ऐकध्यम् । एकथा वा करोति ॥ विवेमधौ वा ॥७॥२।१०७॥ प्रकारार्थाद्विचाले गम्ये । वैधम् । त्रैषम् । देषा । था। विधा । विधा । मुक्ते । एकराशिं दो करोति द्वधम् । श्रेषम् देगा। धा । द्विधा । त्रिधा । करोति ॥ तदति धण ॥ ७।३।१०८ ॥ द्वित्रिभ्याम् । वैधानि पैधानि ॥ पारे रुत्वम् ॥ ७।२।१०९ ॥ वारो धात्वर्थस्यायोगपद्येन वृत्तिः तत्कालो वा । तदृत्तेः संख्यार्थाद्वारवति धात्वर्थे कृत्वस । पत्रकृत्वो भुङ्क्ते ॥ वित्रिचतुरः सुर ।।७।२।११०॥ वारार्थेभ्यस्तवति । विः । त्रिः । चतुःशुल्क्ते ॥ एकात्सकृचास्य ॥७।२।१११ ॥ वारातिद्वति मुच् । सद्भुक्ते ॥बहोर्धाऽऽसन्ने ॥ ७।३।११२॥ बहोः संख्यायौददुरबारात्तद्वति धा । बहुधा सुरक्ते ॥ द्विक्शन्दादिग्देशकालेषु प्रथमापश्चमीसप्तम्याः॥७॥२॥
detectorate
LANGRAHUAAAAE