________________
केम
प्रभा
1
११३ ॥ वर्तमानात्स्वार्थेधा ॥ लुबञ्चेः ॥ ७ । २ । १२३ ।। दिक्शब्दाद्दिगादिवृत्तेः प्रथमाद्यन्ताद्विहितो या घर एतो वा तस्य । प्राची दिक रम्या प्रारम्यम् । माङ् देशः कालो वा रम्यः प्राग्रम्यम् । माध्या दिशो देशात्कालाद्वा आगतः गतः । प्राभ्यां दिशि माचोर्देशकालयोर्वा वासः प्राग्वासः ॥ ऊर्ध्यादिरिष्टातावश्चास्य । ७२ | ११४ ॥ दिग्देशकालार्थात्प्रथमाद्यन्तात् । उपरि उपरिष्टाद्रम्यम् । आगतो वासो वा ॥ पूर्वावराधरेभ्यो ऽसतातो पुरवधश्चैषाम् ॥ ७ । २ । ११५ || दिगादिवृत्तिभ्यः प्रयमान्तेभ्यः । पुरः । अवः । अधः । पुरस्तात् । अवरस्वात् । अधरस्तात् । रम्यमागतो वासो वा ॥ परावरात्स्तात् ।। ७ । २ । ११६ ।। द्विगाधर्थात् प्रथमान्तात्स्वार्थे परस्तात् । अवरस्तात् । रम्यमागतो वासो वा ॥ दक्षिणोत्तराचातम् ॥ ७ । २ । ११७ ॥ चात्परावराभ्यां च दिगाद्यर्थाभ्यां प्रथमाद्यन्ताभ्यां स्वार्थे । दक्षिणतः । उत्तरतः परतः । अवरतः । रम्यमागतो वासो वा ॥ अधरापरायात् ।। ७ । २ । ११८ | दक्षिणोत्तराभ्यां च दिगाद्यर्थाभ्यां प्रथमाद्यन्ताभ्यां । अधरात् ॥ पचोsपरस्य दिपूर्वस्य चाति ॥ ७ । २ । १२४ । पश्चात् । दक्षिणपश्चात् । दक्षिणात् । उत्तरात् । यमागतो वासो वा ॥ वादक्षिणात् प्रथमासप्तम्या आः ॥ ७ । २ । ११९ ॥ दिगाद्यर्था । दक्षिणा । दक्षिणतः । दक्षिणाद्रम्यं वासो वा ॥ आही दूरे ।। ७ । २ । १२० ।। दूरदिग्देशार्थाव प्रथमासप्तम्यन्ताद्दक्षिणादा आहिश्र स्यात् । ग्रामाद्दक्षिणा दक्षिणाहि रम्यं वासो वा ॥ वोत्तरात् ।। ७ । २ । १२१ ॥ दिगाद्यर्थात् सिज्यन्तादा आहिश्च वा । उत्तरा । उत्तराहि । उत्तरतः । उत्तरात् रम्यं वासो वा ॥ अदूरे एनः ॥ ७ । २ । १२२ ।। दिक्शब्दाददूरदिगाद्यर्थात् सिङयन्तादेनः । पूर्वेणास्य रम्थं वसति वा ॥ कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतस्वेच्विः ॥ ७ । २ । १२६ ।। कर्मार्थात्कुगा योगे कर्त्रर्थाभ्वस्तियोगे गम्ये चिः ॥ ईश्वषावर्णस्यानव्ययस्य || ४ | ३ | १११ ॥ शुक्लीकरोति पथम । प्रागशुक्लं शुक्लं करोतीत्यर्थः । शुक्ली भवति । शुक्ली स्यात् परः । अनव्ययस्येति किम् ? दिवाभूता रात्रिः । पूर्वसूत्रे प्रागिति कि
तडि प्रक०
१०२