________________
म ? | अशुक्लं शुक्लं करोत्येकदा ॥ दीर्घवियङ्यक्क्येषु च ॥ ४ । ३ । १०८ ॥ यादावाशिपि च दीर्घः । शुचीकरोति ॥ अरुर्मनश्चक्षुश्चंतोरहोरजसां लुक् च्छौ । ७ । २ । १२७ ।। अरूस्यात् । बहुवचनात्तदन्तानामपि ग्रहणम् । महारूस्यात् । उन्मनास्यात् । चक्षूस्यात् । चेतीस्यात् । रहीस्यात् । रजीस्यात् " इसुसोबहुलम् ॥ ७ । २ । १२८ ।। छौं लुक् । सर्पीकरोति नवनीतम् । धनूस्यात् । न च भवति । सर्पिर्भवति । धनुर्भवति ॥ व्यअनस्यान्त ईः ॥ ७ । २ । १२९ ।। चौ बहुलम् । दृषदीभवति शिला । न च भवति । दृषद् भवति शिला || आपत्यस्य क्यच्च्योः ।। २ । ४ । ९१ ॥ व्यञ्जनायो लुक । गार्गीभवति । आपत्यस्येति किम् ? | साङ्काश्योयति । व्यञ्जनादित्येव । कारिकेयीवति ॥ ऋनो रोः ॥ ४ । ३ । १०९ ।। वियङ्ग्यक्येषु । पित्रीस्यात् ॥ व्याप्तौ स्सात् ॥ ७ । २ । १३० ॥ कृभ्वस्तिभ्यां योगे कर्मकर्तृभ्यां प्राग्न तत्र इति विषये सादिः सात् प्रागतश्वस्य सर्वात्मना द्रव्येण सम्बन्धे गम्ये । द्विसकानिर्देशान पः | अग्निसात् काष्ठं करोति । अग्निमाद्भवति । अग्निसात्स्यात् ॥ जातेः संपदा च ।। ७ । २ । १३२ ।। कृभ्वस्तिभिर्योगे कृकर्मणो भ्वस्तिसम्पत्क
मागततन सामान्यस्य व्याप्तौ स्सात् । अस्यां सेनायां सर्वे शस्त्रमग्निसात्करोति दैवम् | अग्निसाद्भवति । अग्निसात्स्यात् | अग्निसात्सम्पद्यते ॥ तत्राधीने ॥ ७ । २ । १३२ ।। तत्रेति सप्तम्यन्तात् कभवति संपद्योगे स्सात् । राजसात् करोति । राजसाद्भवति | राजसात्स्यात् I राजसात्सम्पद्यते 11 देये श्रा च ॥ ७ । २ । १३३ ॥ सप्तम्यन्तादधीने कृभ्वस्तिसंपद्योगे । चकारः कृभ्वस्तिभ्यां सम्पदा चेत्यस्यानुकर्षणार्थी न तु स्सातः । तेनोत्तरत्र नानुवर्त्तते । देवत्राकरोति द्रव्यम् । विप्रत्राभवति स्यात् सम्यते वा देय इति किम् ? | राजसात् स्यात् राष्ट्रम् ॥ सप्तमी द्वितीयाद्देवादिभ्यः ।। ७ । २ । १३४ ॥ स्वार्थे त्रा । देवत्रा वसेत् भवेत् स्यात् करोति वा एवं मनुष्यत्रा ॥ तीयशम्यबीजाकृगा कृषी डाच् ॥ ७ । २ ।