________________
तडि
COACAAAAA
१३५ ॥ द्वितीयं वारं करोति द्वितीयाकरोति क्षेत्रम् । द्वितीयं वारं कृषतीत्यर्थः । एवं तृतीया करोति । शम्बा कोरो
ति क्षेत्रम् । अनुलोमकृष्ट पुनस्तिर्यक कृषतीत्यर्थः । अन्ये त्वाहुः शम्बसाधनः कृषिरिति शम्बेन कृषतीत्यर्थः । बी&|| जाकरोति । सप्ते पश्चादबीजेन सह कृपतीत्यर्थः । कृगेति किम् ? । द्वितीयं वारं कृषति । कृषाविति किम् ? । द्वि
तीयं पटं करोति ॥ संख्यादेर्गुणात् ॥ ७।२।१३६ ॥ कृग्योगे कृषिविषये डाच । द्विगुणा करोति क्षेत्रम् । द्विगुणं कृषतीत्यर्थः ॥ समयाद्यापनायाम् ।। ७।२।१३७ । कृग्योगे डाच् । समया करोति । कालं क्षिपतीत्यर्थः ।। सपत्रनिष्पत्रादतिव्यथने ॥ ७।२।१३८॥ गम्ये कृग्योगे डान् । सपत्राकरोति मृगम् । पत्रं शरस्तेन सहितं करोति । शरमस्य शरीरे प्रवेशयतीत्यर्थः । निष्पत्रा करोति । शरमस्यापरपान निष्क्रमयतीत्यर्थः । सपनाकरोति वृक्ष वायुः । निष्पत्राकरोति । अत्र पत्रशातनमेवातिव्यथनम् । सपत्राकरोतीत्यपि मङ्गलाभिप्रायेण निष्पत्राकरणमेवोच्यते । यथा दोपो नन्दतीति विध्वंसः । भतिव्यथन इति किम् ? । सपन्न करोति वृक्षं सेकः ॥ निष्कुलानिएकोषणे॥8 ७।२।१३८॥ कुग्योगे डान् । निष्कुला करोति दाडिमम् । अन्तरवयवान् बहिनिःसारयतीत्यर्थः । निष्कोपण इति किम् ? । निष्कुलं करोति शत्रुम् ॥ प्रियसुखादानुकूल्ये ॥ ७।२।१४० ॥ गम्ये कृग्योगे हाच । प्रियाकरोति गुरुम् । सुखाकरोति । गुरोरानुक्ल्यं करोति तमाराधयतीत्यर्थः । आनुकूल्य इप्ति किम् ? । प्रियं करोति साम । मुख करोत्यौषधपानम् ॥ दुःखात्मातिकूल्ये ॥ ७ ॥ २॥१४१ ॥ गम्ये कग्योगे टाच । दुःखाकरोति शत्रुम । अनभिमतानुष्ठानेन तं पीडयतीत्यर्थः । प्रातिकूल्य इति किम् ? । दुःखं करोति रोगः ॥ शूलापाके ॥७।२। १४२ ॥ कृग्योगे डाच । शृलाकरोति मांसम् । शूलेन पचतीत्यर्थः ॥ सत्यादशपथे ।। ७।२।१४३॥ कम्योगे डाच । सत्याकरोति वणिग्भाण्डम् । कापणादिदानेन मयावश्यमेतत् क्रेतव्यमिति विक्रेतारं प्रत्याययतीत्यर्थः । अशपथ इति किम ? । सत्यं करोति । शपथमित्यर्थः । मद्रमद्राद्वपने ॥ ७।२।१४४ ।। कृग्योगे हाच । महाक
A.COACHAARAAAAA