________________
ICALACESAMAHARACTER
रोति भद्राकरोति नापितः । शिशोङ्गिल्य केशच्छदनं करोतीत्यर्थः । वपन इति किम् ? । मद्रं करोति साधुः॥ अव्यक्तानुकरणादनकस्तरात्कृभ्वस्तिनाऽनितौ विश्व ॥ ७।२।१४५॥ डाज् वा यस्मिन् ध्वनौ वर्णा विशेषरूपेण नाभिव्यज्यन्ते सोऽव्यक्तः ॥ डाच्यादौ ॥७॥२। १४९ ॥ अव्यक्तानुकरणस्याने कस्वरस्याच्छन्दान्तस्य द्विस्ये सति तो लुक । पटपटाकरोति भवेत् स्यादा । आदाविति किम् ? । पतपताकरोति । पूर्वसूत्रेऽनेकस्वरादिति किम् ? । खाट् करोति । अनिताविति किम् ? । परिति करोति ॥ वह्वल्पार्थात्कारकादिष्टानिष्टे प्शम् ॥ ७।२।१५०॥ यथासंख्यम् । इष्ट पाशित्रादि । अनिष्ट श्राद्धादि । ग्रामे बहवो बहुशो वा ददाति । एवं भूरिशः । अल्पमल्पशो वा दत्ते श्राद्धे । एवं स्तोकशः । इष्टानिष्ट इति किम् ? । बहुदत्ते श्राद्धे । अल्पं पाशित्रे ॥ सङ्ख्यैकार्थाद्वीप्सायां शस ७ । २ । १५१ ॥ कारकाद् वा । एकेकमेकशो वा दत्ते । मापं माष माषशो वा देहि । संख्यैकार्थादिति किम् । माषौ माषौ दत्ते । वीप्सायामिति किम् ? । द्वौ दत्ते ॥ सङ्ख्यादेः पादादिभ्यो दानदण्डे चाकल्लुक च ॥ ७॥ २।१५२ ॥ वीप्सायां विषये तद्योगे च प्रकृतेरन्तस्य । द्वौ द्वौ पादौ इति द्विपदिकां दत्ते दण्डितो भुङ्क्ते वा । एवं द्विशतिकाम् ॥ तीयाहीकण न विद्या चेत् ॥७।२।१५३ ।। तीयान्तादविद्यार्थात् स्वार्थे टीकण वा । द्वितीयम् द्वतीयीकम् । विद्या तु द्वितीया ॥ निष्फले तिलापिञ्जयेजो ॥ ७।२।१५४ ॥ निष्फलस्तिलः तिलपेजः । तिलपिनः । प्रायोऽतोयसट मात्र ॥७।२।१५५ ॥ स्वार्थे । यावद् यसम् । यावन्मात्रम् । पायोग्रहणं प्रयोगानुसरणार्थम् ॥ वर्णाव्ययात् स्वरूपे कारः॥ ७।२।१५६ ।। स्वार्थे वा । अकारः । ककारः । आँकारः। स्वरूप इति किम् ? । अः विष्णुः ॥रादेफः ॥ ७॥२।१५७॥ वा स्यात् । रेफः । प्रायोऽधिकाराद्रकार इत्यपि ॥ नामरूपभागादेयः॥ ७।२।१५८ ॥ स्वार्थे । नामधेयम् । रूपधेयम् । भागधेयम् ॥ मर्तादिभ्यो यः ॥ ७।२। १५९ ॥ स्वार्थे । मर्त्यः । सूर्यः॥ नवादीनतननं च नू चास्य । ७।२।१६० ॥ स्वार्थ यो वा । नवीनम् । न
A%AECEKALAKAALCALCISHIELHI