________________
॥ अथ स्वार्थिकाः ॥
भूतपूर्वेच्चरद् || ७|२|७८ || अतः परं प्रायः स्वार्थिकाः प्रत्ययाः । तत्रोपाधिः प्रततेर्विज्ञायते स च प्रत्ययस्य द्योत्यः तत्र वर्तमानानाम्नः प्चर । पूर्वं भूतो भूतपूर्वः । भूतपूर्व आढ्य आढचचरः । आढश्चरी । टकारो ङयर्थः पकारः पुंवद्भावार्थ: । भूतशब्दो वर्त्तमानेऽप्यस्ति शब्दो दिगादावपीति अतिक्रान्त कालप्रतिपश्यर्थमुभयोरुपादानम् । प्रत्यासत्तेः शब्दप्रवृत्तिनिमित्तस्य भूतपूर्वत्वेऽयं प्रत्ययः तेनेह नार्जुनो माहिष्मत्यां भूतपूर्व इति ॥ गोष्ठादीनम् ।। ७ । २ । ७९ ॥ भूतपूर्वे । गोष्ठीनो देशः ॥ षष्ठधा रूप्य प्परट् ॥ ७२॥८०॥ भूतपूर्व । देवदत्तरुप्यो गौः । देवदतरः ॥ ध्याश्रये तसुः ॥ ७७२२८१ ॥ षष्यन्तानानापक्षाश्रये गम्ये तसुः । देवा अर्जुनतोऽभवन् । रविः कर्णतोऽभवत् ॥ रोगात्प्रतीकारे ॥७१२२८२ ॥ षष्यन्तादपनयने गम्ये तसुः । प्रवाहिकासः कुरु तच्चिकित्सां कुर्वित्यर्थः ॥ पर्यभेः सर्वोभये ||७|२|८३|| यथासंख्यं वसुः । परितः सर्वत इत्यर्थः । अभितः उभयत इत्यर्थः । सर्वोभय इति किम् ? | वृक्षं परि अभि बा ॥ आधादिभ्यः ॥ ७२८४|| सम्भवद्विभक्तम्यन्तेभ्यस्तसुः । आदौ आदेव आदितः । अन्ततः । मध्यतः ॥ क्षेपातिग्रहाध्यथेष्वव सुरतृतीयायाः||७७२।८५|| तस्रः । वृत्ततः क्षिप्तः । वृत्तेन निन्दित इत्यर्थः वृत्ततोऽतिगृह्यते । साधुचोऽन्यानतिक्रम्यवृत्तेन गृह्यते । साध्वाचार इति सम्भाव्यत इत्यर्थः । वृत्ततो न व्यथते न चलति न विमेति चेत्यर्थः ।
सुरिति किम् ? | मैत्रेण क्षिप्तः || पापीय मानेन ||७|२| ८६ ॥ योगे तृतीयान्तादक र्तुस्तसुः । वृत्ततः पापः । ततो हीयते । प्रतिना पश्चम्याः ॥ ७ । २ । ८७ ॥ प्रतिमा योगे या पश्चमी विहिता तदन्तात्सर्वा । अभिमन्युरर्जुनादबर्जुमतो वा प्रति || अहीयरुहोऽपादांने ॥ ७ । २ । ८८ ।। पञ्चम्यन्तात्तसु । ग्रामाद् ग्रामतो वैति । अहमराह इति किम् ? । सार्याडीनः गिरेरबरोहति ॥ किमयादिसर्वोच्चवैपुल्यबहोः पित् तस् ॥ ७ । २ । ८९॥ पञ्चम्यन्तात् ॥
1