SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ STAGRADHAADHAR MUS. प्मकम् । आवरसमकमृणम् । अपरसमादपीच्छन्त्यके ॥ संवत्सराग्रहायण्या इकण च ॥६।३।११६॥ आभ्यां सप्तम्यन्ताभ्यां देये ऋणे इकणकञ् च । सांवत्सरिकम् । सांवत्सरकं । फलं पर्ववा । आग्रहायणिकम् । आग्रहायणकम् । वेत्यकृत्येकण चेति विधानमण्वाधनार्थम् ॥ साधुपुष्यरपच्यमाने ॥ ६।३।११७ ॥ सप्तम्यतात्कालविशेषार्थाद्यथाविहितं प्रत्ययाः । हैमनमनुलेपनम् । हैमन्तम् । हैमन्तिकम् । वासन्त्यः कुन्दलताः । गृष्मः पाटलाः । शारदाः शालयः॥ उप्ते ॥६।३ । ११८ ॥ सप्तम्यन्तात्कालार्थाद्यथाविहितं प्रत्ययः । शारदा यवाः । हैमनाः ॥ आश्वयुज्या अकञ् ॥६।३।११९॥ अस्मात्सप्तम्यन्तादुप्तेऽकञ् । आश्वयुजका भाषाः॥ ग्रीप्मवसन्ताद्वा ॥ ६।३।१२० ॥ सप्तम्यन्तादुप्तेऽकञ् । ग्रष्मकं ग्रेष्मं सस्यम् । वासन्तकम् । वासन्तम् ॥ व्याहरति मृगे ॥६।३।१२१ ॥ सप्तम्यन्तात्कालार्थाद्यथा विहितं प्रत्ययः । शिको नैशो वा शृगालः । मादाषिकः । पादोषो वा । मृग इति किम् ? । वसन्ते व्याहरति कोकिलः ॥ जयिनि च ।।६।३।१२२ ॥ सप्तम्यन्तात्कालार्थाद्यथाविहितं प्रत्ययः । निशाभवमध्ययनं निशा । तत्र जयी नैशिकः । नैशः । प्रादोषिकः । प्रादोषः। वार्षिकः । चकार: कालादित्यनुकर्षणार्थः । तेन चानुकृष्टत्वान्नोत्तरत्रानुवर्तते ॥ भवे ॥६।३ । १२३ ॥ सप्तम्यन्ताद्यथाविहितमणेयणादयः । सौनः । औत्सः । नादेयः । ग्राम्यः । ग्रामीणः ॥ देविकाशिंशपादीर्घसत्रयसस्तत्प्राप्तायाः ॥७॥ ४ ॥३॥ ९षां स्वरेष्वादेः स्वरस्य ठिणति तद्धिते वृद्धिप्राप्तावाः । दाविकमुदकम् । दाविकाकूला: शालयः । शांशपः स्तम्भः । दार्घसत्रम । श्रायसं द्वादशाङ्गम् । तत्प्राप्ताविति किम : । सौदेबिक इत्यत्र निषेधार्थ पूर्वोत्तरपदानामपि यथा स्यादित्येवमर्थ च । तेन पूर्वदाविकः । अत्र प्राग्रामाणामित्युत्तरपदवृद्धिप्राप्तिः॥ प्राग्रामाणाम् ॥ ७।४। १७ । माग्देशग्रामवाचिनां योऽवयवो दिग्याची ततः परस्यावयवस्य दिशः परेषां च प्राग्रामवाचिनां णिति तडिते स्वरेष्वादेः स्वरस्य वृद्धिः । पूर्वकाष्णमृत्तिकः । पूवैषुकामशमः । पूर्वकान्यकुब्जः ॥ NorRONG at
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy