________________
CIENCE
क-
अवरकरकः । केन सिद्धेकविधानमाद्रिकेत्येवमर्थम् ॥ पथः पन्थ च ॥ ६।३।१०३॥ सप्तम्यन्ताज्जातेऽको ना. म्नि । पन्थकः ॥ अश्च वामावास्यायाः ॥६।३। १०४ ॥ अस्मात्सप्तम्यन्ताज्जाते अः. अकश्च नाम्नि । अमावास्यः । अमावास्यकः । आमावास्यः। अमावस्यः । अविष्टाषाठादीयण च ॥६॥१०६|| सप्तम्यन्ताज्जाते अ. नाम्नि । श्राविष्टीयः । श्रविष्ठः । आषादीयः । आषाढः । अणमपीच्छन्त्यके ॥ फल्गुन्याष्टः ॥६।३।१०६ सप्तम्यन्ताया जाते नाम्नि । फल्गुनः । फल्गुनी । स्त्री। अणमपीच्छन्त्यके ॥ बहुलानुराधापुष्यार्थपुनर्वसुहस्तविशाखास्वातेलुप ॥६।३ । १०७ ॥ सप्तम्यन्ताद्भाणो जाते नाम्नि । बहुलः । अनुराधः। पुष्यः। तिष्यः । पुनर्वसुः । हस्तः । विशाखः । स्वातिः ॥ चित्रारेवतीरोहिण्याः स्त्रियाम् ॥६।३।१०८॥ एभ्यः सप्तम्यन्तेभ्यो जाते नाम्नि स्त्रियां लु । चित्रा । रेवती। रोहिणी । पुंस्येषां विकल्प इत्येके ।। बहुलमन्येभ्यः ॥ ६ । ३ । १०९ ॥ सप्तम्यन्तेभ्यो भाणो जाते लुप नाम्नि । अभिजित् । आभिजितः । अश्वयुक् । आश्वयुजः । क्यचिन्नित्यम् । अश्विनः । क्वचिन्न । माघः॥ वा जाते द्विः॥६।२ । १३७ ॥ योऽण् सडिदा । शातभिषः। शातभिषजः । द्विरिति किम् ।। हैमवतः॥ स्थानान्तगोशालखरशालात् ॥६।३।११०॥ सप्तम्यन्ताज्जाते प्रत्ययस्य नाम्नि लुप् । गोस्थानः । गोशालः । खरशालः शिशुः॥ वत्सशालाद्वा ॥ ३ ॥३।१११ ॥ सप्तम्यन्ताज्जाते प्रत्ययस्य नाम्नि लुप् । वत्सशालः । वात्सशालः ॥ सोदयसमानोदयौं ॥६।३।११२॥ जाते निपात्येते । सोदयः । समानोदर्यों भ्राता ॥ कालाद्देये ऋणे ॥६।३।११३ ॥ सप्तम्यन्ताद्यथाविहितं प्रत्ययः । मासिकमृणम् । आधमासिकम् । ऋण इति किम् ! | मासे देया भिक्षा । कलाप्यश्वत्थयवबुसोमाब्यासैषमसोऽकः ॥६।३।११४ ।। कालार्थात् सप्तम्यन्ता देये ऋणे । कलापकम् । अश्वत्थकम् । यवघुसकम् । उमाव्यासकम । ऐषमकमृणम् ॥ ग्रीष्मावरसमादकञ् ॥ ६।३।११५॥ कालार्थात्सप्तम्यन्ताद्वैये ऋणे । ग्रे
LOCALCURVASANAMONOMOUe
-
रन
क