SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ P dewa %-8%AA % जङ्गलधेनुवलजस्योत्तरपदस्य तु वा ॥ ७।४।२४ ॥ आदेठिणनि नहिते म्वरेष्वादेः म्वरग्य नित्यं वृद्धिः । कौरुजङ्गलः । कौरुजाङ्गलः । वैश्वधेनवः । वैश्वधेनवः । सौवर्णवलजः । सौवर्णवालजः॥ प्राचा नगरस्य ॥७॥ ४।२६॥ माग्देशार्थस्य नगरान्तस्य णिति सद्धिते पूर्वोत्तरपदयोः स्वरेष्वादेवृद्धिः । सौम्झनागरः । प्राचामिति किम् ? । माडनगरः ॥ दिगादिदेहांशायः ॥६।३। १२४ ॥ सप्तम्यन्ताद्भवे । दिश्यः । अप्सव्यः । मूधन्यः । देहांशात्तदन्तादपीच्छन्त्येके ॥ येऽवर्ण ॥३।२।१०० ॥ प्रत्यये नासिकाया नम् । नस्यम् ॥ शिरसः शीर्षन् ॥३२॥१०१ ॥ ये । शीर्षण्यः स्वरः ॥ केशे वा ॥३।२।१०२ ॥ ये शिरसः शीर्षन् । । शीर्षण्याः शिरस्याः केशाः ॥ नाम्न्युदकात् ।।६।३।१२ ॥ सप्तम्यन्ताद्भवे यः । उदक्या रजस्वलानाम्नीति किम् ? । औदको मत्स्यः॥ मध्याहिनाणेया मोऽन्तश्च ॥६।।१२६ ॥ सप्तम्यन्ताद्भवे । माध्यंदिनाः । माध्यमः । मध्यमीयः । अन्ये तु दिनं णितं नेच्छन्ति ॥ जिह्वामूलाङ्गुले श्रेयः ॥ ६।३ । १२७॥ मध्याद्भवे । जिह्वामूलीयः । अङ्गुलीयः। मध्यीयः॥ वर्गान्तात् ॥ ६।३। १२८ ।। सप्तम्यन्ताद्भवे हयः । कवर्गीयो वर्णः ॥ ईनयो चाशब्दे ॥६।३ । १२९ ॥ वर्गान्तात्सप्तम्यन्ताद्भवे ईयः । भरतवर्गीणः । भरतकयः। भरतवर्गीयः । शब्दे तु कवर्गीयः ॥ दृतिकुक्षिकलशिवस्त्यहेरेयण ॥६।३।१३० ॥ सप्तम्यन्ताद्भवे । दात्तयं जलम् । कौक्षेयो व्याधिः । कालसेयं तक्रम् । वास्तेयं पुरीषम | आहेय विषम || आस्तेयम् ॥ ६।३१३१ । अस्तेर्धनविद्यमानार्थात्तत्र भवे एयण अमृजो वास्त्यादेशश्च । आस्तेयम् ॥ ग्रीवातोऽण च ॥६।।१३२ ॥ भवे एयग् । अवम् । अत्रयम् ॥ चतुर्मासानाम्नि ॥६।३ । १३३ ॥ तत्र भवे अण । चातुर्मासी । आषाढादिपौर्णमासी । अत्र द्विगोरनपत्य इत्यादिना लुब न विधानसामथ्यात् । नाम्नीति किम ? । चतुर्मासः॥ यज्ञेयः॥ ॥६।३।१३४॥ चतुर्मासात्तत्र भवे । चातुर्मास्यानि यज्ञकर्माणि ॥ गम्भीरपञ्चजनबहिवात् ।। ROPERCURRECIRCUR .99-2018
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy