________________
GHUCHES-10%A4-0491%e0%
१३५ ॥ तत्र भवे व्यः। गाम्भीर्यः । पाञ्चजन्यः । वाह्यः । दैव्यः । भवादन्यत्र गाम्भीरः । पाञ्चजनः । दिगौ तु पश्चजनः । वाहीकः । देवः । भवेऽपि बाहीक इत्यके ॥ परिमुखादेरव्ययीभावात् ॥ ६ । ३ । १३६ ॥ तत्र भवे व्यः । पारिमुख्यः। पारिहनव्यः ॥ अन्तःपूर्वादिकण् ॥ ६।३।१३७ ॥ अव्ययीभावाचत्र भवे । आन्तरगारिकः । पर्यनोमात् ॥ ६।३ । १३८ ॥ अव्ययीभावात्तत्र भवे इकण् । पारिग्रामिकः । आनुग्रामिकः ॥ उपाजानुनीविकर्णात् प्रायेण ॥ ६।३। १३९ ।। अव्ययीभावादिकण् तत्रभवे । औपजानुकः । सेवकः । औपनीविकं ग्रीवादाम । औपकर्णिकः सूचकः । प्रायेणेति किम् ? ! नित्यं भवे मा भूत् । औपजानवं मांसम् ॥ रूढावन्तःपुरादिकः॥६।३ । १४० ॥ तत्र भवे । अन्त:पुरिका खो। रूढाविति किम् ? । आन्तःपुरः॥ कर्णललाटात्कल् ।। ६।३ । १४१ ॥ तत्र भवे तदन्तस्य रूढी । कर्णिका कर्णाभरणम् । ललाटिका ललामण्डनम् । लकारः स्त्रीत्वाथः । रूढावित्येव । कर्ण्यम् ॥ तस्य व्याख्याने च ग्रन्थात् ॥६।३।१४२ ॥ तत्र भवे ययाविहितं प्रत्ययः । कार्तम् । प्रातिपदिकीयं व्याख्यानं भवं वा । 'तस्येदम्' 'भवे' इत्याभ्यां सिद्धे । वक्ष्यमाणः सकलोऽप्ययवादविधिरनयोरथेयोयथा स्यादित्येवमर्थ सूत्रम् ॥ प्रायोवहस्वरादिकम् ॥६।३। १४३ ॥ ग्रन्थार्थात्तस्य व्याख्याने तत्र भवे च । पात्वणत्विकम् । प्रायोवचनात सांहितम् ॥ ऋगृस्विरयागेभ्यः ॥६।३ । १४४ ॥ ग्रन्थवाचिभ्यस्तस्य व्याख्याने तत्र भवे चेकण । आर्चिकम् । चातु)तक्रम् । आह्निकम् । राजमूयिकम् । ऋयागग्रहण पूर्वस्यैव प्रपश्चः ॥ ऋषेरध्याये॥६।३।१४५॥ ग्रन्धवृत्तस्तस्य व्याख्याने तत्र भये चेकण । वासिष्टिकोऽध्यायः । अध्याय इति किम् ? । वासिष्ठी ऋक । प्रायोबहस्वरादिति मायोग्रहणादमाप्तिकरानायां विध्यर्थम् । प्राप्तिकल्पनायामध्याय एवेति नियमार्थ वचनम् ॥ पुरोडाशपौरोडाशादिकेकटौ ॥६।३।१४६ ॥ ग्रन्थार्थाचस्य व्याख्याने तत्रभवे | च । पुरोडाशिका । पुरोडाशिकी । पौरोडाशिका । पौरोडाशिकी ॥ छन्दसोयः॥६।३।१४७॥ ग्रन्थार्थात
REALUAECRUKELA-
GURURRECT
Aies