________________
रा
किदासः प्रत्ययो भवति । किलासं सिध्मम् । किलासी पाककपरम ॥ तलिकसिभ्यामीसण् ॥ ५७६ ॥ आभ्याहेमप्रभाता
मीसण प्रत्ययो भवति । सलण प्रतिष्ठायाम । तालीसं गन्धद्रव्यम् । कस गतौ । कासीस धातुजमौषधम् ॥ सेर्डित् ॥
॥ ५७७॥ पिंगट बन्धने इत्यस्मात् डिदीसण प्रत्ययो भवति । सीसं लोहजातिः । पेरुसः ॥५७८ ॥ पौषि ।१२७/
लज्जायामित्यस्मादुसः प्रत्ययो भवति । त्रपुस कर्कटिका । विधानसामर्थ्यात् पवाभावः ॥ पटिवीभ्यां टिसडिसी ॥ ५७९ ॥ आभ्यां यथासंख्य टिसो डित् इसश्च प्रत्ययो भवति । पट गतौ । पटिस: आयुधविशेषः । वींक प्रजनादौ । विसं मृणालम् ॥ तसः।। ५८०॥ पटिवीभ्यां तसः प्रत्ययो भवति । पट्टसः त्रिशूलम् । वेतसः वानीरः॥
इणः ॥ ५८१ ॥ एतेस्तसः प्रत्ययो भवति । एतसः अध्वर्युः॥पीडो नसक् ॥ ५८२ ॥ पीकच पाने इत्यस्मात् &| किन्नसः प्रत्ययो भवति । पीनसः श्लेष्मा ॥ कृकुरिभ्यां पासः॥ ५८३ ॥ आभ्यां पासः प्रत्ययो भवति । डु इंग
करणे । कर्पासः पिचुपकृतिः वीरुच्च । कुरत् शन्दे । कुर्षासः कञ्चुकः ॥ कलिकुलिभ्यां मासक ॥ ५८४ ॥ ४ आभ्यां किन मासः प्रत्ययो भवति । कलि शब्दसंख्यानयोः । कल्मासं शबलम् । कुल बन्धुसंस्त्यानयोः । कुल्मासः
अर्धस्विनं माषादि ॥ अलेरम्बुसः॥ ५८५ ॥ अली भूषणादावित्यस्मादम्बुसः प्रत्ययो भवति । अलम्बुसः यातुधानः । अलम्बुसा नाम ओषधिः ॥ लूगोहः॥ ५८६ ॥ लुनातेईः प्रत्ययो भवति । लोहं सुवर्णादि ॥ कितो गे च॥ ५८७॥ कित निवांसे इत्यस्मात हा प्रत्ययोऽस्य च गे इत्यादेशो भवति । गेई गृहम् ॥ हिंसेः सिम् च ॥ ५८८॥ हिसुपु हिंसायामित्यस्माडः प्रत्ययोऽस्य च सिमित्यादेशो भवति । सिंहः मृगराजः ॥ कृपकटिपटिमटिल
टिललिपलिकल्यनिरगिलगेरहः ॥ ५८९ ॥ एभ्योऽहः प्रत्ययो भवति । कृत विक्षेपे । करहः धान्यावपनम् । पृश् Pपालनपूरणयोः । परहः शंकरः । कटे वर्षावरणयोः । कटहः पर्जन्यः कर्णवच्च कालायसभाजनम् । पट गतौ । पहा
EKSHARAHAS
३२७१