________________
।
SHRIRR*****BHASHASTARA
नानाम् । स्त्रीषु । श्री। श्रियो । श्रियै । श्रिये । अतिश्रियै । अतिथिये । स्त्रियै नराय वा । प्रवृत्तिनिमित्तैक्ये सति लिङ्गान्तरविशिष्टार्थानभिधायकत्वं नित्यस्त्रीत्वमिति मते प्रकृष्टा धीर्यस्य यस्या वा प्रधीः । प्रकृष्टा धीरिति विग्रहे वा लक्ष्मीवत । अमि शसि च प्रध्यम् । प्रध्यः। पदान्तरं विना स्त्रियां वर्तमानत्वं नित्यत्रीत्वमिति मते तु प्रकृष्ट ध्यायतीति विग्रहेऽपि लक्ष्मीवन मुष्ठुधीर्यस्या यस्य वा, शोभना धीः सुधीरिति वा विग्रहे सुधीरुभयमतेऽपि श्रीवत् । सुष्टु ध्यायतीति विग्रहे परमते श्रीवत् । पूर्वमते तु नीवत् । ग्रामणी पुंवत् । ग्रामनयनं पुंधर्म उत्सर्गतः॥ स्त्रियाम् ॥३।२।६९॥ शस्तुनस्तृच । निर्निमित्तत्वात पञ्चक्रोष्ट्र इत्यत्र न तृनिवृत्तिः॥ स्त्रियां नृतोऽ स्वस्रादेर्डी ।।२।४।१॥ क्रोष्टी देवीवत । इतीदन्ताः । रज्जुतनुधेन्वादयो मतिवत् । इत्युदन्ताः॥ भ्रूः श्रीवत् ॥ भ्रूश्नोः ॥२।१।५३ ॥ उवर्णस्य संयोगात परस्य स्वरादौ प्रत्यये उव् स्यात् । भ्रुवौ । भ्रवः ।हे भूः। हे सुभ्र इसादौ स्वीपर्यायत्वाङि कृते इस्वो भविष्यति । भ्रवाः । भ्रवः । भ्रूणाम् । भ्रुवाम् । खलपू: पुंवत् । पुनर्भूः । हे पुनर्भु । पुनर्बम् ॥ कवगैकस्वरवति ॥२।३। ७॥ उत्तरपदे पूर्वपदस्थाद्रप्रवर्णात् परस्य उत्तरपदान्तस्य नागमस्य स्यादेश्च नकारस्य ण: स्यात् । न चेत पक्कसम्बन्धी । पुनर्भणाम् । वर्षाभूः । भेक्यां पुनर्नवायां स्त्री । हे वर्षाभु । वर्षाभूर्ददुरे पुमान् । भेकजातौ नित्यस्त्रीत्वाभावात । हे वर्षाभूः । वर्षांभ्वौ । स्वयम्भूः पुंवत् । वधूजम्ब्वादयो देवीवत् । स्वसा । " स्वसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा । याता मातेति सप्तैते स्वस्रादय उदाहृताः॥१॥ स्वसारौ । स्वसारः । मातापितृवत् । शसि मातृः । राः पुंवत् । घौर्गोवत् । नौग्लौंवत् ॥
॥ इति श्रीतपोगच्छाचार्यविजयदेवमूरिविजयसिंहमूरिपट्टपरम्परापतिष्ठितगीतार्थवादिगुणोपेतद्धिचन्द्रापरनामवृद्धि विजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपो
गच्छाचार्यश्रीविजयनेमिसूरिविरचितायां हेमप्रभायां स्वरान्ताः स्त्रीलिङ्गाः ।।