________________
तनूयि विस्तारे । तातः पिता पुत्रेष्टनाम च । ततं विस्तीणं वाद्यविशेषश्च । तुस शब्दे । तूस्तानि वस्त्रदशाः। तुस्ताः जटाः प्रदीपनं च ॥ पुतपित्तनिमित्तोतशुक्ततिक्तलिप्तसूरतमुहूर्तादयः ॥ २०४॥ एते कित्तप्रत्ययान्ता निपात्यन्ते । पूङो इस्वश्च । पुतः स्फिक । पीङस्तोऽन्तश्च । पित्तं मायुः । निपूर्वात मिनोतेति च । निमित्त हेतुः दिव्यज्ञानं च । उमेर्लक् च । उत आशङ्काद्यर्थमव्ययम् । शकेः शुचेर्वा शुक्भावश्च । शुक्तं कल्कजातिः। ताडयतेस्तकतेस्तिजेर्वा तिक च । तिक्तो रसविशेषः । लीयतेः पोऽन्तो इस्वश्च । लिप्तं श्लेषः अंसदेशश्च । सुपूर्वाद्रमेः सोर्दीर्घश्च । सूरतः दमितो हस्ती अन्यो वा दान्तः । हुर्छः मुश्च धात्वादिः ।। मुहृतः कालविशेषः । आदिग्रहणादयुतनियुतादयो भवन्ति । कृगो यङः ॥ २०५॥ करोतेर्यङन्ताव कित् तः प्रत्ययो भवति । चेक्रीयितः पूर्वाचार्याणां यमत्ययसंज्ञा ॥ इव| दिलपि ॥ २०६ ॥ करोतेर्यो लुपि इवर्णादिस्तः प्रत्ययो भवति । चर्करितं चरीतं यङ्लुबन्तस्याख्ये । हपृ.
भृमृशीयजिखलिवलिपविपच्यमिनमितमिशिहर्थिककिभ्योऽतः ।। २०७॥ दृइन्तु आदरे । दरतः आदरः । पंक पालनपूरणयोः । परतः कालः । टुडु,गक पोषणे च । भरतः आदिचक्रवर्ती हिमवत्समुद्रमध्यक्षेत्रं च । मत | प्राणत्यागे । मरतः मृत्युः अग्निः प्राणी च । क्षी स्वप्ने । शयतः निद्रालु चन्द्रः स्वप्नः अजगरश्च । यजी देवपूजासंगतिकरणदानेषु । यजतः यज्वा अग्निश्च । खल संचये च । खलतः शीर्णकेशशिराः । वलि संवरणे । बलतः कु. शूलः । पर्व पूरणे । पर्वतः गिरिः । डु पचीं पाके । पचतः अग्निः आदित्यः पालकः इन्द्रश्च । अम गतौ। अमतः मृत्युः जीवः आतङ्कश्च । णमं महत्वे । नमतः नटः देवः ऊर्णास्तरणं ह्रस्वश्च । तमूच् काइक्षायाम् । तमतः निर्वेदो आकाङ्क्षी धुमश्च । दृशं प्रेक्षणे । दर्शन: द्रष्टा अग्निश्च । इयं क्लान्तौ । हर्यतः वायुः अश्वः कान्तः रिश्मः यज्ञश्च । ककुङ् गतौ कङ्कतः केशमार्जनम् ॥ पृषिरञ्जिसिकिकालावृभ्यः कित् ॥ २०८ ॥ एभ्यः किदतः । प्रत्ययो भवति ।
UML5456UGk