________________
हेमनभा॥ १००
पभ्यस्तः २०० ॥ दमूत्रु उपशमे । दन्तः दशनः हस्तिदंष्ट्रा च । अम गतौ । अन्तः अवसानम् धमः समाप च । तमून् कापू । तन्तः खिन्नः । मांकू माने । मानम अन्तः प्रविष्ट | वांकू गतिगन्धनयोः । वातः वायुः । पूरा पवने । पोतः नौः अग्निः बालश्च । धूग्श कम्पने । धोतः धूमः शठः वातश्च । गृत् निगरणे । गर्तः श्वभ्रम् । हृष्च जरसि । जर्तः प्रजननं राजा च । इसे इसने । हस्तः करः नक्षत्रं च । वसूच् स्वम्मे । वस्तः छागः । असूच क्षेपणे । अत: गिरिः । तच् उपक्षये । वितस्ता नदी । मसैच् परिणामे । मस्तः सूर्धा । इणक गतौ । एतः हरिणः वर्णः वायुः पथिकच ॥ शीरीभूमूघृपाधाग्चित्यर्त्यञ्जिपसिमुसिबुसिविसिर मिधुर्विपूर्विभ्यः कित् ॥ २०१ । एभ्यः कत् तः प्रत्ययो भवति । शीक स्वप्ने । शीतं स्पर्शविशेषः । रींशू गतिरेषणयोः। रीतं सुवर्णम् । भू सत्तायाम् । भूतः ग्रहः । भूतं पृथिव्यादि । दूङ्च् परितापे । दूतः वचोहरः । मूह बन्धने । मूतः दध्यर्थं क्षीरे तक्रसेकः वस्त्रावेष्टनबन्धनम् आचमनी | आलानं पाशः बन्धनमात्रं धान्यादिपुटश्च । सेचने । घृतं सर्पिः पां पाने । पीतं वर्णविशेषः । दुधांशूक् धारणे च । 'धागः ' इति हिः। हितम् उपकारि । चितै संज्ञाने । चित्तं मनः । ऋक् गतौ । ऋतं सत्यम् । अप् व्यक्तिम्रक्षणादिषु । अक्तः |क्षितः व्यक्तीकृतः परिमितः प्रेतश्च । पुसच् विभागे । पुस्तः लेख्यपत्र संघातः लेप्यादिकम च । सुसच् खण्डने । मुस्ता गन्धद्रव्यम् । बुसच् उत्सर्गे । बुस्त: प्रहसनम् । बिसच प्रेरणे । विस्तं सुवर्णमानम् । रमिं क्रीडायाम् । सुरतं मैथुनम् । धुर्वे हिंसायाम् धूर्तः शठः । पूर्व पूरणे । पूर्तः पुण्यम् ॥ लूत्रो वा ॥ २०२ ॥ माभ्यां नः प्रत्ययः स च किडा भवति ग्रश्छेदने । लुता क्षुद्रजन्तुः । लोतः बाडं लवनं वस्तः कीटजातिश्च । मृत् प्राणत्यागे । मृतः गतप्राणः । ऋषिः प्राणी पुरुषश्च ॥ सुसितनितुसेर्दीर्घश्च वा ॥ २०३ || एभ्यः कित् तः प्रत्ययो दीर्घ वा भवति । पुंगुट् अभिषषे । सूतः सारथिः । सुतः पुत्रः । बिंगूटू बन्धने । सीता जनकात्मजा सस्यं हलमार्गश्च । सितः वर्णः बन्धश्च ।
उणादयः
१०० ।।