________________
निविशेषणे । लुकारश्र विसर्गानुबन्ध भवतो नहि ॥ ४ ॥ कोदादिर्न गुणी प्रोक्तः खे पूर्वस्य मुमागमः । गेनो
भयपदी प्रोक्तो जो कौ कृतौ ॥ ५ ॥ आत्मने गुगरोधे ङ- श्री दिवादिगणो भवेत् । वो वृद्धौ वर्त्तमाने क्तः टः स्वादिष्टकारकः || ६ || त्रमगर्यो ढकारः स्याण् णशुरादिव दृडिकृत् | तस्तुदादी नकारबेचापीति विशेषणे ॥७॥ रुधादौ नागमे पो हि मो दामः सम्प्रदानके । यस्तनादौ रकारः स्यात् पुंवद्भावार्थमूचकः ॥ ८ ॥ खीलिङ्गर्थे लकारो हि त औविति वो भवेत् । शः क्रयादिः क्यः शिति प्रोक्तः पः पितोऽविशेषणे ॥ ९ ॥ पदत्वार्थे सकारो हि नोका अत्र न सन्ति च । धातूनां प्रत्ययानां चानुबन्धः कथितो मया ॥ १० ॥ सकर्मकोऽयम् । सककाकर्मकस्वरूपं चेदम् । फलव्यापारयोरेकनिष्ठतायामकर्मकः । धातुस्तयोधर्मिभेदे सकर्मक उदाहृतः ॥ १ ॥ धातोर्थान्तरे तेत्विर्थेनोपसङ्ग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया॥ २ ॥ श्रौतिकृबुधिदुपाघ्राध्मास्थाम्नादाम्यतिशद मदः श्रृधिपियजिघ्रथम तिष्ठमनयच्छपश्यच्छेशीयसीदम् ॥ ४२।१०८ ॥ चित्यत्यादौ यथासंख्यम् । अदन्तत्वान गुणः । न कारोपान्त्यविधानसामर्थ्याद्गुणो न स्यादिति वाच्यम् । तस्य यटुबच्छतरि चारिर्थ्यात् । घ्रादिभिः साहचर्यात् पार्योर्भीवादिकयोरेव ग्रहणम् । पै इत्येतस्य लाक्षणिकत्वान | विनिर्देशोऽनुवन्ध यपि आदेशनिहृयर्थः । केचित्तु श्रौतेर्यङ्लुप्यप्यादेशं धनुप्रत्ययं चेच्छन्ति । श्रृणोति । कुबुधिवोस्तु चरीकृणोति देधिनोतीति रूपं मन्यन्ते । पिबति । पिवेत् । पिबतु । अपिबत् । पिबैतिदेति सिजलोपे, अपात् । अपानाम् ॥ सिविदोभुवः ॥ ४ ॥ २।९३॥ धातोः परस्यानः पुस । पकार इत् ॥ अभ्रुव इति किम ? अभूवन् । इहेत्पुसि चातो लुक् ॥ ४१३८४ ॥ ङ्कित्यशिव स्वरे धातोः । अपुः । अङ्किदर्थं शिदर्थं वेडादिग्रहणम् ।। ह्रस्वः || ४|१|३९|| द्विश्वे सति पूर्वस्य ॥ आतो
व औः ॥ ४ । २ । १२० ॥ पपौ । इन्ध्यसंयोगात्परोक्षा किद्वत् ॥ ४ । ३ । २१ ॥ अवित् । इन्ध्यसंयोगादिति किम् ? | सांसे । द्विदिति पकते किद्वचनं यजादिव विस्वपीनां वदर्थम् । जागचैश्व गुणार्थम् । पपतुः । पपुः ।