________________
५
| सृजिदृशिस्कृस्वरावतस्तृजनित्यानिटस्थवः ॥४।४।७॥ धानोििहतस्यादिरिद् वा । तृजिति किम ! । किदेनति नित्यानिटो मा भूत । लुलविथ नित्येति किम् ? । तृचि विकल्पंटो मा भृत् । रन्धिय । विहितविशेषणं किम ? | वा
चकर्षिथ । अदादेशस्य घसेर्वेगादेशस्य च वयेस्तृच्यभावामित्या वेट् । जयसिथ । उवयिथ । प्रकृत्यन्तरस्य तु घसेः परो॥५॥ क्षायामपि मायिक एवं प्रयोगः । स्क्रादिश्त्रेण पाप्ते विभाषा । स्वरान्तवव सिद्धे स्कृग्रहणं ऋत इति प्रतिषेधवाधना-ISF
र्थम् । तृनित्यानिट इत्येव । सस्वास्थ । अत्रापी निषेधमिच्छरत्येके । स्वरान्तोऽकारवान्या यस्तृयनिट थवि ऐडयम् । ऋदन्त इंग् नित्यानिटखाद्यन्यः सेट् परोक्षके । पपिथ । पपाथ । पपथुः। पप । पपौ। पपिच । पपिमा गागास्थासादामाहाकः॥४।३।९६ ॥ वित्याशिष्ये । गास्थीमध्ये पाठात भौवादिकयोः पां इत्येतयाव पाशब्देन ग्रहणम् ॥ मैं इत्यस्य नेच्छ त्यन्ये । पेयात ॥ एकस्वरादनुस्वारेतः ॥४४५६।। धातोपिहितस्य स्तायशित इइन । पाता । पास्यति । अपास्यत् । इमाश्चात्रानिटकारिकाः ।। "विश्रिडीशीयुणुरुक्षुष्णुस्नुभ्यश्च वृगो वृङः । उदइन्तयुनादिभ्यः, स्व. रान्ता धावतः पर॥१॥ पाठ एकस्वराः स्युर्येऽनुस्वारत इमे स्मृताः । द्विविधोऽपि शकिचैवं वचिर्विचिरिचिपचिः ॥२॥ सिञ्चतिर्मचिरतोऽपि पृच्छति-भ्रस्जिमस्जिभुजयो युजियेभिः । प्वझिरझिरुजयोणिनिविजपशिभनिभजयः॥३॥ स्कन्दिविद्यविद्लुवित्तयो नुदिः, स्विधतिः शदिसदी भिदिच्छिदी । तुघदी पदिदी खिदिक्षुटी,राधिसाधिशुधयो युधिव्यधी ॥ ४॥ बन्धबुध्यरुधयः धिक्षुधी, सिध्यनिस्तदनु हन्तिमन्यती । आपिना तपिशपिक्षिपिन्छुपो, लुम्पतिः सृपिलिपी वपिस्वपी ॥ ५ । यभिरभिलभियमिरमिनमिगमयः, क्रुशिलिशिरुशिरिशिदिशतिदशयः । स्पृशिमशति विशतिहशिशिप्लूरूषय-स्विपिपिपिविलकषित पिपिपुषयः॥६॥ श्लिष्यतिदिपिरतो घसियसती रोहति हिरि- In५॥ ही अनिइगदिती । देविदोग्धिलिहयो मिहिवहनी, नातिर्दहिरिति स्फुटमनिटः ॥७॥ प्रां गन्धोपादाने । ३ । जिघति ॥ दूधेघाशाच्छासो वा ॥४।३।६७ ॥ सिचः परस्मैपदे लप, लुप्संनियोगे च नेट् । अघात् । पक्षे । सः
ॐ
SASUR