________________
*5644
%
%
4
5
सिजस्तेदिस्योः ॥ ४॥३॥६५॥ आदिरीत । स इति किम् ? । अदात ॥ यमिरमिनम्यातः सोऽन्तश्च ॥४॥ ४। ८७ ॥ परस्मैपदे सिच आदि रिट् ॥ इट ईति ॥४॥३७॥ सिचो लुक् । अघ्रासीत् । अघ्राताम् । अघ्रासिष्टाम । अधुः । अघ्रासिपुः । परोक्षायां घाघ्रा इति द्विश्वे ॥ व्यानस्यानादेलक ॥४॥४४ । पूर्वस्य । द्वितीयतुर्ययोः पूर्वाविति घस्य गत्वे ॥ गहोर्जः॥४॥१॥४७॥ द्वित्त्वे सति पूर्वयोः । जघौ । जमतुः । ध्रुः ॥ संयोगादेवाशिव्येः ॥ ४ । ३ । ९५ ॥ आदन्तम्य किति । नेयात् । घायात । ध्मां शब्दाग्निसंयोगयोः ॥ ४॥ अध्मासोद । दध्मौ । ध्मेयात् । ध्यायात् । प्ठां गतिनिवृत्तौ ॥ ५॥ष:सोष्टयष्ठिवष्वाकः ॥ २।३।९८॥ पाठे धात्वादेः । स्वरदन्त्यपरसकारादयः स्मिस्विदिस्वदिस्तनिस्वपयश्च पोपदेशाः मृपि सृजि स्त्यास्तृातृससे कवर्जम् । पाठ इत्येव । ष. पढीयति । निमित्ताभावे नैमित्तिकस्याप्यभाव इति ठस्य थत्वे स्थेति सम्पद्यते । ठस्य हि थस्थानिकत्वम् । तथा चाइ-नकारजावनुस्वारपश्चपो धुटि धातुषु । सकारजः शकारः श्वेटिवगस्तवर्गजः । तिष्ठति ॥ अघोघे शिटः ॥ ४॥१॥४५॥ द्वित्वे पूर्वस्य तत्सम्बन्धिन्येव लुक् । अनादिलुगपवादोऽयम् । अघोपे किम् ? । सस्नौ । तस्थौ । नस्थिय । सस्थाथ ॥ | स्थासेनिसेसि च सां द्वित्वेऽपि ॥ २३॥४०॥ उपसर्गस्थानाम्यादेः पपामड्व्यवधाने सस्य षः। द्विवचनेनाटा द्वाभ्यां च व्यवधानेऽपीत्यर्थः । अधितष्ठौ । अध्यष्ठात् । शिइनान्तरेऽपीत्यधिकारात् । निष्ठाता । उपसर्गादित्येवाअविस्थास्यति । गतार्थत्वानहाधिरुपसर्गः । वृक्षं वृक्षं परि सिञ्चति । इह परंतुना सम्बन्धाभावानोपसर्गत्वम् । निःसेचको देशः, अत्र येन धातुना युक्ताः पादयस्तमेव प्रत्युसर्गसंज्ञा इति न भवति । सेधेति कृतगुणस्य निर्देशः सिध्यति. निवृत्यर्थः । अकारस्तूच्चारणाऽर्थःन तु शन्निर्देशः । तेन यक्लुप्यपि । सेनेरषोपदेशार्थ स्थासम्जोरवर्णान्तव्यवधानेऽपि Bा विध्यर्थं सिचूसअसेधा पणि नियमबाधनार्थ सर्वेषामड्व्यवधानेऽपि पदादौ च षत्वार्थ वचनम् । अधितष्ठौ । अध्यष्ठात्।
स्थेयात् । म्नां अभ्यासे ॥६॥ मनति । अम्नासीत् । म्नेयात् । म्नायात् । दा दाने ॥७॥ यच्छति । दासंवत्वात्सि