________________
हेम ॥६॥
प्रक०
+05555
चो लुपि अदात् । ददी, देयात्। नेमादापतपदनदगवपीवहीशमू चिग्यातिवातिद्रातिप्सातिस्य तिहन्ति देग्धौ ॥२।३ । ७९॥ अदुरुपसर्गान्तःशब्दस्थाद्रपुवर्णानस्य णः स्यात् । डकारोपलक्षितो मा ङ्मा । डकारो ना. नुबन्धार्थः।किन्तु मात्यादिनिवृत्त्यर्थः तेन यङ्लुप्यपि मणियच्छति प्रण्ययच्छत्।अडागमस्य धात्ववयवत्वेन न व्यवधायकत्व. म् । प्रण्यास्यतीत्यादौ त्वाङा व्यवधाने प्रतिषेधाभावाद् भवति। वप्यादीनामनुबन्धेन तिवा च निर्देशो यङ्लनिवृत्यथः । इत्यादन्ताः । जिं जिं अभिभवे ॥८|| जयतिसिचि परस्मै समानस्याङ्किति॥४।३।४४॥ धातो. दिः । अजैषीत् । अङितीति किम् ! । न्यनुवीत्।। जेगिः सम्परोक्षयोः ॥४॥१॥३५॥ द्वित्वे पूर्वात् परस्य । ५८॥ जिगाय । जिग्यतुः। जिगयिय । जिगेथ। जिनातेजिरूपस्य लाक्षणिकत्वान्जिज्यतुः॥ णिद्वान्त्यो ण ॥४।३१५८॥ जिगाय । जिगय । दीर्घश्च्चीति दीर्घ । जीवात् । जेता । जेष्यति । अजेष्यत् । किं क्षये ८ाअन्तर्भावितण्यर्थत्वे सकर्मका क्षयति अक्षेपीत् ॥ कङश्च ॥ ४।१।४६॥ द्वित्त्वे पूर्वस्य यथासङ्ख्यम् । चिक्षाय । चिक्षियतुः । क्षेता। इंदु ऎशुं सं गतौ १० । अयति ॥ स्वरादेस्तासु॥४।४ । ३१॥ धातोरादेः स्वरस्याद्यतनीक्रियातिपत्तिास्तनीषु - द्धिरमाला ॥ आयत् । ऐषीत् । अमाडेत्येव । मा भवानटोत् । मा म्म भगनटत ॥ पूर्वस्यास्वे स्वरे खोरियुत् ॥ ४॥ १॥ ३७॥ धातोत्वेि । इयाय । अर्यङ्लुपि, अरियति । ३ । अरियरीति तत्र अर्यत्ति । अयरीतीति एके मन्यन्ते तन्मतसंग्रहार्थ पूर्वस्येति खोः समानाधिकरण विशेषणम् । तेनेकारोकारमात्रस्यैव पूर्वस्येयुवौ । द्विपदे, योऽनेकस्वरस्येति यत्वे, इयतुः । इतीदन्ताः । दवति । अदौषीत् । दुदाव । दुदुचतः । दुदविय । दुदोथ । द्रवति ॥ गिश्रिद्रुश्रु. कमः कत्तरि ङः ॥३।४।५८॥ अद्यतन्याम् । कमिग्रहणं णिङभाव चरितार्थम् । द्विर्धातुरिति बित्वे । अदुद्रुवत् । डिवाइ गुणो न । अदुद्रुवताम् । दुहाव । थवि दुर्जनाबद । दुदोय । शवति । अशौषीत् । शुशाच । शुशुवतुः । शुशविथ शुशोय । शूयात् । स्रवति । अमुम्रवत् । ६ स्थय च ।। गत्यर्थः कुटादिरपमित्यन्ये । ध्रवति । प्रसवन्य
SURESGAR
॥६॥