________________
कृदन्त
शङ्करी जिनदीक्षा ॥ पाश्र्वादिभ्यः शीः ॥५।१।१३५ ॥ नामभ्यः ॥ पार्श्वभ्यां शेते पार्श्वशयः । पृष्ठ-13 हेमप्रभा
शयः । दिग्धसहशयः । बहुवचनाद्यथादर्शनमन्येभ्योऽपि ॥ ऊर्वादिभ्यः कत्तः ॥५।१।१३६॥ शीङः ।। ॥७७॥ वया उत्तानशयः । बहुवचनं प्रयोगानुसरणार्थम् ॥ आधारात ॥५।१।१३७॥ नाम्नः शीङ: अः ॥ माखशयः। गिरिश इति संज्ञायां लोमादित्वाच्छः चरेष्टः॥५।१।१३८॥ आधारवाचिनः । कुरुचरः । कुरु
चरी ।। भिक्षासेनादायात् ॥५।१।३०॥ चरेः। भिक्षाचरः । सेनाचरः । आदायचरः पुरोऽग्रतोऽग्रे सत्त: ।।५।१।१४०॥ ॥ पुरःसरः। अग्रतःसरः। अग्रेसरः । सप्तम्यलप । एकारान्तमव्ययं वा । मूत्रनिपातनादकारः ॥ पूर्वात्कत्तः ॥५।१।१४१॥ सत्तेष्ठः । पूर्वसरः । पूर्वी भूत्वा सरतीत्यर्थः । कर्तुरिति किम !। पूर्व देश सरति पूर्वसारः ॥ स्थापास्नात्रः कः॥५।। १४२ ॥ नाम्नः । समस्थः द्विपः । नदीष्णः। आतपत्रम् ॥ शोकापनुदतुन्दपरिमृजस्तम्बेरमकर्णेजपं प्रियालसहस्तिसूचके ॥५।१।१४३ ॥ यथासङ्ख्यं कात्ययान्तं निपात्यते । शोकापनुदः प्रियः । तुन्दपरिमजोऽलसः । स्तम्बेरमो हस्ती। कर्णेजपः सूचकः । एष्विति किम् ?। शोकापनादा धर्माचायः ॥ मूलविभुजादयः ॥५।१।४४ ॥ कान्ता यथादर्शनं निपात्यन्ते । मृलविभुजो रथः। कुमुदं करवम् । महीधः शैलः ॥ दृहे घः ॥५१।१४५॥ नाम्नः । कामया गौः। असरूपत्वान्क्विप् । का. मधुक || भजो विण ॥।१।१४६॥ नाम्नः । पादभाक् । विभाक । अडभाक् । इकार उच्चारणार्थः । मन्वनक्वनिविच क्वचित ॥५॥२॥१४७॥ नाम्नः पराद धातोरेते प्रत्ययाः । मन् ,सुशर्मा । वन् ,भूरिदावा । क्वचिद्ग- HI७७॥ हणात्केवलादपि । शर्म । वर्म । हेम ॥बन्यार पश्चमस्य ।।४।२।६५॥ वन, विजावा । डिस्करणं ध्वावा इत्यादी गुणनिघेधार्थम्। क्वनिपु,मातरित्वा । केवलादपि । कृत्वा । विन्,कीलालपाः। पाम्परेट। केवलादपि। रेट। रोट् ॥क्विप् ॥५॥
554KRISESCR