SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ समासप्रकरणम्. LNACHAR हेमप्रभा. TEVII का बायं समासः । क्रियानन्दस्य तु बाग्रहणात अनेन प्रतिषेधः। अबो भर्चा ॥ तृतीयायाम् ॥३।१।४॥ का फरि सत्या कर्मजा षष्ठी न समस्यते । साध्विदं चन्दानामनुशासनमाचार्येण । तृतीयायामिति किम् । साध्विदं शब्दा- | ॥४८॥ Sil षासनमाचार्यस्य । कर्तृषष्ठ्यामपि न समास इति कश्चित् । गोदोहोशोपालकेन इति तु सम्बन्धषष्ठ्या भविष्यति ॥ तूमार्थपूरणाव्ययातृश्शत्रानशा ॥३।१।८५॥ षष्ट्यन्तं न समस्यते । फलानो तृप्तः । तीर्थकृतां षोडशः। सनः साक्षात् । रामस्य द्विषन् । चैत्रस्य पचन् । मैत्रस्य पचमानः । एतैरिति किम् । ब्राह्मणस्य कर्त्तव्यम् । राशः पाटलिपुत्रकम्य धनमित्यादौ घनादिपदापेक्षया षष्ठीत्यसामर्थ्यान समासः । विशेषणसमासस्तु निरपेक्षवेन सामर्थ्याद् भवत्येव । पाटलिपुत्रराजस्येति । षष्ठीसमासे त्वनियमेन पूर्वनिपातः ॥ज्ञानेच्छार्थाधारक्तेन ॥३ ।१।८६ ॥ ज्ञानेच्छा!र्थेभ्यो यो वर्तमाने तो यथाधांचाधारे इति आधारे क्तस्तदन्तेन पष्ठ्यन्तं न समस्यते. राज्ञां ज्ञातः । इष्टः, पूजितः । इदमेषां यातम् । इदमेषां भुक्तम् । राजपूजित इत्यादिस्तु बहुलापिकारात् । इष्टेन भूतकालक्तेन तृतीयासमास इति केचित् । अन्ये तु कृयोगजाया एव पण्ड्या इह समासमतिषेधे सम्बन्धे षष्ठीसमासा एव इत्याहुः ॥ अस्वस्थगुणैः ॥३।१।८७॥ ये गुणाः खात्मन्येवावतिष्ठन्ते न द्रव्ये ते स्वस्थाः । वत्सतिषेधेनाखस्थगुणवाचिभिः षष्ठ्यन्तं न समस्यते । पटस्य शुक्लः । गुडस्य मधुरः । अत्रार्थात् प्रकरणाद्वापेक्ष्यस्य वर्णादेनिहाते य इमे शुक्लादयस्ते पटादेरिति सामोपपत्तेः समासः प्राप्त प्रतिषिध्यते । पटस्य शौक्ल्यमित्यादौ पूर्वेषु च शुक्लादेगुणस्य द्रव्येऽपि दृचिदर्शनादस्वास्थ्यमस्त्येव । गुणशब्देन चेह लोकमसिदा रूपादयोऽभिप्रेताः । तेन यनगौरवमित्यादौन पतिषेधः । अस्वस्थगुणैरिति किम् । घटवर्णः । चन्दनगन्धः । बहुलाधिकारात् कण्टकस्य तैक्षण्यमित्यादौ समासो न स्यात् । कुसुमसौरभ्यमित्यादौ तु स्यात् ॥ सप्तमी शौण्डायैः॥३।१।८८॥ समासस्वत्पुरुषःमानसोण्डा। अक्षघूचे। बहुवचनात् शिरःशेखरादयः ।।.सिंहाचैः पूजायाम् ॥३।१।८९॥ सन SAMACHARCOA ॥४८॥
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy