________________
553HSASHRSHAHR
॥ पबमीतत्पुरुषः साधुः परवापरः सहस्राः ॥षष्ठ्ययनाच्छेषे ॥३।१।७३॥ नाम्ना समासस्तत्पुरुषः । राजपुरुषः । जिनभद्रगणेः क्षमाश्रमणस्य भाष्यमित्यादौ सापेक्षत्वान । देवदत्तस्य गुरुकुलमित्यादी सापेक्षत्वेऽपि गमकत्वात् स्यात् । न चेत्सशेषो 'नाथा, इत्यादेर्यलादिति किम् । सर्पिपो नाथितम् । शेष इति किम् । रुदतः प्रवजितः । मनुष्याणां क्षत्रियः शुरतमः कथं सर्पिओनमित्यादि । कृयोगेऽत्र पष्ठी इत्युत्तरेण सम्बन्धे खनेनैव गोखामीखादिषु तु अयत्लजा शेपे एव पष्ठी। स्वामीश्वरादिसूत्रस्य पाक्षिकसप्तमीविधानार्थत्वात् । सास्य भद्रं भूयादिल्यादावसामर्थ्यादनभिधानात् न समासः॥ कृति ॥३।१।७७॥ कर्मणि कृतः करि इति च या निमित्ता पष्ठी वदन्तं नाम्ना समासस्तत्पुरुषः। सर्पिज्ञानम् । सिद्धसेनकृतिः। गणधरोक्तिः॥ याजकादिभिः ॥३।१। ७८ ॥ षष्ठ्यन्तं समासस्तत्पुरुषः । ब्राह्मणयाजकः । गुरुपूजकः । आकृतिगणत्वात् तुल्यार्थैरपि । गुरुसदृशः । तत्मयोजको हेतुश्च । जनिकर्तुः प्रकृतिः। कर्मजा तृचाचेति प्रतिषेधाय वादो योगस्तुल्याथैविध्यर्थश्च ।। पत्तिरथौ । गणकेन ॥३।१।७९॥ षष्ठ्यन्तौ समासस्तत्पुरुषः । पत्तिगणकः। रथगणकः । पत्तिरथाविति किम् । धनस्य गणकः । ज्योतिर्गणक इति तु अकेन क्रीडाजीवे इति भविष्यति । कर्मजा तचा चेत्यस्यापवादोऽयम् ॥ सर्वपश्चादादयः॥ ३।१।
८०॥ षष्ठीतत्पुरुषाः साधवः । सर्वपश्चात् । सर्वचिरम् । अव्ययेन वक्ष्यमाणप्रतिषेधापवादोऽयम् । बहुवचनं शिष्टप्रयोगा| नुसरणार्थम् ।। अकेन क्रीडाजीवे ॥३।१।८१॥ षष्ठ्यन्तं गम्ये समासस्तत्पुरुषः । उद्दालकपुष्पभञ्जिका । नख|| लेखकः । क्रीडाजीवे इति किम् । पयसा पायकः। अत्र नित्यसमासः ॥न कर्तरि ॥३।१८२॥ या षष्ठी सद
न्तमकान्तेन समस्यते । तब शायिका । कर्चरीति किम् । इक्षुभक्षिका ॥ कर्मजा तृचा च ॥३।१।८३॥ षष्ठी | कविहिताकान्तेन न समस्यते । भक्तस्य भोजकः । अपां स्रष्टा । कर्मजेति किम् । गुणो गणिविशेषकः । सम्बन्धेऽत्र षष्ठी। कर्चरीत्येष । पयः पायिका । भूभर्चा इत्यादौ पविपर्यायो भतशब्द इति सम्बन्धषष्ट्या याजकादिपागत् कर्मष
43333389