________________
BOLLEGLAMNNAR
म्यन्तं समासस्तत्पुरुषः। समरसिंहः । भूमिवासवः । उपमया पूजावगमः॥ काकायैः क्षेपे ॥३।१।९०॥ सप्तम्यन्तं समासस्तत्पुरुषः । तीर्थकाकः । तीर्थचा । क्षेपे किम् । तीर्थे काकस्तिष्ठति ॥ पात्रे समितेत्यादयः॥३।१। ९१॥ एते सप्तमीतत्पुरुषाः क्षेपे निपात्याः । पात्रे समितः । गेहे शूरः । इति शब्दः समासान्तरनिवृत्त्ययः । तेन परमाः पात्रे, समिताः पात्रे, समितानां पुत्र, इत्यादौ समासान्तरं न । बहुवचनाद् बनकृम्यादयः॥केन ॥३।१।९२ ॥ सप्तम्यन्तं समासस्तत्पुरुषः क्षेपे । भस्मनि हुतम् । अवतप्ते नकुलस्थितम् । सर्वत्रोपमानेन क्षेपो गम्यते । नित्यसमासाचैते । पात्रे समितादयश्च ॥ तत्राहोरात्रांशम् ॥३।१।९३ ॥ तत्रेति सप्तम्यन्तमहरवयवा रात्र्यवयवाश्च सप्तम्यन्ताः कान्तेन समासस्तत्पुरुषः । तत्र कृतम् । पूर्वाकृतम् । पूर्वरात्रकृतम् । तत्राहोरात्रशमिति किम् । घटे कृतम् । अन्यजन्मकृतं कर्मेत्यत्र तु कारकं कृतेति समासः । अहोरात्रग्रहणं किम् । शुक्लपक्षे कृतम् । अंशग्रहणं किम् । अहि भुक्तम् । बहुलाधिकाराद्रात्रिवृत्तमित्यादि । क्तेनेत्येव । तत्र भोक्ता ॥ नानि ॥३।१।९४ ॥ सप्तम्यन्तं नाम्ना समासस्तत्पुरुषः । अरण्ये तिलकाः । नित्यसमासोऽयम् ।। कृयेनावश्यके ॥३।१।९५ ॥ सप्तम्यन्तं समासस्तत्पुरुषः। मासदेयम् । कदिति किम् । मासे पित्र्यम् । य इति किम् । मासे स्तुत्यः । आवश्यक इति किम् । मासे देया भिक्षा ॥ विशेषणं विशेष्येणैकार्थ कर्मधारयश्च ॥ ३ ॥ १।९६ ॥ समासस्तत्पुरुषः। नीलोत्पलम् । विशेषणविशेष्ययोः सम्बन्धिशब्दखादेकतरोपादानेनैव ये लब्धे द्वयोरुपादानमुभयोर्व्यवच्छेयव्यवच्छेदकले समासो यथा स्यादित्येवमर्थम् । तेनेहन । तक्षकः सर्पः । लोहितस्तक्षकः । आम्रवृक्षः। शिशपावृक्षोऽस्तपर्वत इत्यादौ आम्रादयो वृक्षवत् फलतत्सहचरितमाधुर्यस्थैर्यादिगुणविशेषवाचका इति भवति समासः । एवं तक्षकाहिः शेषाहिरित्यादयोऽपि यदि च षष्ठी समासः प्रधानानुपाय्यपधानमिति न्यापात् अमधानस्य प्रधानेन समासः । प्राधान्यं च द्रव्यशब्दानां द्रव्यस्यैव सा-| क्षार क्रियासम्बन्धात् । उत्पलादिशब्दाच माविशन्दा अपि उत्पत्तेः प्रभृयाविनाशात् द्रव्येण जातेः सम्बन्धात् द्रव्य
COMAMACHCOOLSHOCHHARMA
सपासचरितमाधुर्यस्थैर्यात सर्पः । लोहितलाल दयोरुपादा ९३ ॥ समास