________________
देमप्रभा.
॥१६॥
व्यञ्जना' न्ताः पुल्लिङ्गाः
धुरन्तस्यानांतोस्तदतत्सम्बन्धिघुटि परे घुटः पागनोजतः स्यात् ॥ युजश्च कुच्चो नो ॥२।११७१॥ पदान्ते | |मकर्षणाचतीति विग्रहे किपि प्राइ । नामिति जत्वे पायौ। अच्च् प्राग्दीर्घश्च ॥२।१।१०४॥ णिक्यघुड्वर्जिते यकारादौ स्वरादौ च प्रत्यये । पाचः । पाचा । प्रारभ्याम् । प्राक्षु । हे माङ् । एवं प्रत्यछ । पूर्वोत्तरपदयोः पूर्व कार्ये कृते पश्चात् सन्धिकार्यम् । प्रतीचः । अन्वाचयशिष्टत्वाद् दीर्घत्वस्य तदभावेऽपि चादेशो भवति । दृषच्चः। अच्-इति लुतनकारस्याचतेस्रहणात् पूजायां चादेशो न ॥ उदच उदीच् ॥२।१।१०३॥ णिक्यघुड्वर्जे यकारादौ स्वरादौ च । उदीचः । उदग्भ्याम् ॥ सहसमः सधिसमि ॥३।२।१२३॥ किबन्तेऽश्चतौ परे । सहाश्वतीति सध्यूछ । समञ्चतीति सम्यङ् । समीचः॥ तिरसस्तियति ॥३।२ । १२४ ॥ किबन्तेऽञ्चतौ परे । तिर्यङ् । तिर्यश्चौ । अकारादाविति किम । तिरश्चः । तिरश्चा । तिर्यग्भ्याम् । अमुमश्चतीति विग्रहे अदस् अञ्च् इति स्थिते ॥ सर्वादिविष्वग्देवाडूडद्रिः क्व्य
चौ॥३।२।१२२ ॥ अन्तः। अदद्यङ् ॥ वाद्रौ ॥२।१।४३ ॥ अन्तेऽदसो दस्य मः॥ मादुवर्णोऽनु ॥२ ।।१।४७ ।। अदसो वर्णमात्रस्य आसन्नः । द्वावत्र दकारौ तत्र मविकल्पे चातूरूप्यम् । अदमुयङ् । अमुमुयङ् । अमु
बङ् । अदमुयौ । शसि अदमुईचः । अदमुपरभ्याम् । विश्वयङ् । देवद्यङ् । अर्चायां तु नलुगभावे अच इति नोऽ |न्तो न । शसादौ पाश्चः । पाश्चा । पाङ्भ्याम् । पार्छ । पाच । इत्यादि । एवं प्रसञ्चादयः । क्रुश्वेः किपि क्रुश्च ॥ इति सौत्रनिर्देशानलुगभावो निपात्यते । क्रुङ् । क्रुश्चौ । क्रुश्चः॥ संयोगस्यादौ स्कोर्लुक् ॥२।१।८८॥ धुटि । प्रत्यये पदान्ते च ॥ यजसृजमृजराजभ्राजभ्रस्जब्रश्चपरिव्राजः शः षः ॥२।१।८७॥ एषां चजोर्धातोः शस्य च धुटि प्रत्यये पदान्ते च षः स्यात् । मूलं वृश्वति मूलवृट् २ । मूलवृश्चौ । मूलड्त्सु । मूलबुट्स । देवेट् २ । उपयत् २ । विनन्तत्वान वृत् । तीर्थसृट् २ । मृट् २ । सम्राट् २। भ्राट् २ । भृट् २ । भृज्जौ । परिव्राट् २॥युज्रोऽसमासे ॥१।४।७१॥ धुडन्तस्य धुटि परे धुटामाग् नोन्तः। युनक्तीति युङ् । युञ्जौ । युजः । असमासे किम् । अश्वयुक् । ऋदि
॥ १०॥