SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ज्ञश्च ॥ ४ । २ । ३० ॥ णिचि अणिचि च णौ इस्वो विणम्परे तु णौ वा दीर्घः । चकारो णिचि चेत्यस्यानु-18 कर्षणार्थः । केचित्तु निशामन इच्छन्ति । निशामनमालोचनं प्रणिधानम् ॥ अतिरीब्लीहीक्नूयिक्ष्माययातां पुः ॥.. ४।२ । २१ ॥ णावन्तः । मारणे, संज्ञपयति पशून् । तोषणे, ज्ञपयति गुरून् । निशाने, अपयति शरान् । अन्यत्र आज्ञापयति भृत्यम् । बहुवचनं व्याप्त्यर्थम् । तेन नाम्नोऽपि सत्यापयति । पुस्पावित्यत्र विशेषणार्थ उकारः। अर्था तुदान्तरे तु क्रयादिः । जानाति । णिचि णिगि च रूपसाम्येऽप्यर्थभेदः । एकत्र स्वार्थोऽन्यत्र प्रयोक्तृव्यापारः। च्युण सहने १२३ । च्यावयति शरान् । सहत इत्यर्थः । भृण अवकल्कने १२४ । अवकल्कनं मिश्रीकरणम । भावयति द. ध्नौदनम् । विकल्कन इति नन्दी । अवकल्पन इत्यन्ये ॥ ओर्जान्तस्थापवर्गेऽवणे ॥ ४।१।६० ॥ धातोदित्वे पूर्वस्य सनि इकारोऽन्तादेशः ॥ अबीभवत् । जान्तस्थापवर्ग इति किम् । जुहावयिषति । अवर्ण इति किम् । बुभूषति ॥ बुक्कण भाषणे । १२५ । भषण इत्यन्ये । भषण श्वरवः । रक लक रग लगण आस्वादने १२६ । आद्यावासादन इति केचित् । रागयति । लागयति । णिगि घटादित्वाद्धस्वः। लिगुण चित्रीकरणे १२७ । लिङ्गयति । चर्चण अध्ययने १२८ । अन्यत्र चर्च परिभाषण इति केचित् । अञ्चण विशेषणे १२९ । अश्चयति । मुचण प्रमोचने १३० । प्रयोजनायामिति केचित् । मोचयति कुण्डले । प्रयोजयतीत्यर्थः । अर्ज प्रतियत्ने १३१ । अर्जयति हिरण्यम् । भजण विश्राणने १३२। विश्राणनं विपचनम् । चट स्फुटण भेदे १३३ । चाटयति । णिचोऽनित्यत्याचटति । घटण संघाते १३४। घाटयति । अन्यत्र तु णिगि घटयति । हन्त्यर्थाश्च । येऽन्यत्र हिंसा अधीयन्ते तेऽपि चुरादौ विज्ञेयाः॥णिति घात् । ४।३।१००॥ हन्तेः । घातयति । अनेनैव सिद्धेऽन्येषां हिंसानां पाठोऽत्रात्मनेपदादिगतरूपमेहा। कणण निमीलने १३५। काणयति । अचीकणत् । अचकाणत् । यतण निकारोपस्कारयोः १३६। निकारः खेदनम् । यातयत्यरिम् । निरश्च प्रतिदाने १३७ । निर्यातयति ऋणम् । शोधयतीत्यर्थः । शन्दण उपसर्गाद भाषा ३७ इत्यन्ये । भषणावस्यापवर्ग इति किम वापवर्गेऽवणे ॥ १HI भावयति द. 5 चनम । घटयति । इत्याच । येऽन्यत्र CASS सार्थानां पाठोऽत्रया: १३६ । निकारः AU
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy