SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ IS5% पतिष्यति वासः । सामान्येन सिद्धे क्रियार्थोपपदभावि-या भविष्यन्त्या वाघा माभूदिति णकविधानम् । असरू-8 पविधिना णकोऽपि भविष्यतीति चेत् । एवं तर्हि असरूपविधिना जादयो मा भूवमिति पुनर्णक विधानम् । तेनौदनस्य पाचको ब्रजति, पक्का व्रजति, पचो व्रजतीत्यादि न भवति ॥ सत्सामीप्ये सबदा॥५।४।१॥ भूते भविष्यति चार्थे वर्तमानाद्धातोः प्रत्ययाः । कदा चैत्रागतोऽसि ? अयमागच्छामि आगच्छन्तमेव मां विद्धि । एषोऽस्म्यागतः । अयमागमम् । कदा गमिष्यसि । एष गच्छामि गच्छन्तमेव मां विडि । पक्षे गन्तास्मि । गमिष्यन्तमेव मां विद्धि । गमिष्यामि । वत्करणाद् येनैव प्रकृत्युपपदोपाध्यादिना विशेषेण वर्तमाने विहितास्तेनैव विशेषेण भूतभविष्यतोरपि । कदा भवान् सोमं पूतवान् पविष्यते चा?। एषोऽस्मि पवमानः ॥ भूतवचाशंस्ये वा ॥५।४।२ ॥ वर्तमानादातोः सद्वत्पत्यया चा । अनागतस्य पियस्यार्थस्याशंसन प्राप्तुमिच्छा माशंसा । तविषय आशंस्यः । चा ग्रहणायथाप्राप्तमपि । उपाध्यायश्चेदागमत् एते तर्कमध्यगीष्महि। उपाध्यायश्चेदागच्छति एते तर्कमधीमहे । पक्षे उपाध्यायश्चेदागमिष्यत्यागन्ता वा एते तर्कमध्येण्यामहे अध्येतास्महे वा। सामान्यातिदेशे वि शेषानतिदेशात् यस्तनीपरोक्षेन । आधस्य इति किम् ? । उपाध्याय आगमिष्यति तर्कमध्येष्यते मैत्रः ॥ भिमाशंतार्थयोभविष्यन्तीसप्तम्यौ ॥ ४५।४।३ ॥ उपपदयोराशंस्येऽर्थे वर्तमानाडातोयथासङ्ख्यम् । भूतवच्चेत्यस्यापवादः । उपाध्यायश्चेदागच्छति आगमा आगमिष्यति आगन्ता एते सिपपाशु सिद्धान्तमध्येष्यापहे । क्षिप्रार्थे नेति वक्तव्ये भविष्यन्तीवचनं श्वस्तनीविषयेऽपि भविष्यन्ती यथास्यादित्येवमर्थम् । उपाध्यायश्चेदागच्छति आगमत् आगमिष्यति आशंसे संभावये यु. कोऽधीयीय । द्वयोरुपपदयोः सप्तम्येच शब्दतः परत्वात् । आशंसे क्षिपमधीयीय ॥ संभावने सिरवत ॥५॥ असतोः शक्तिश्रद्धानं सम्भावनम् । तस्मिन् विषयेऽसिद्धेऽपि वस्तुनि सिडवत्पत्ययाः । समये चेत्पयत्नोs पदभवन विभूतयः ॥ नानद्यतन। प्रबन्धासक्योः ॥ ५।४।५॥ धात्वर्थस्य गम्पयोः प्रत्ययः । प्रबन्धः CG
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy