________________
ASABAILGRICORIA
पागतः। गम्यमानयषि विभक्तिनिमित्तं भवति । यथा, वृक्षे शाखा । यद्रहणं मकृत्यर्थम् । भाव इति किम् । यो जटाभिस्तस्य भोजनम् । भावलक्षणमिति किम् । यस्य भोजनं स मैत्रः । तृतीयापनादो योगः॥ गते गम्येऽध्वनोऽन्तेनैकार्य वा ॥२१२।१०७॥ कुतश्चिदवघेर्विवक्षितस्याध्वनोऽवसानमन्तो यद्भावो भावलक्षणं तस्याध्ववाशिन्दस्य अध्वन एवं अन्तेन सह ऐकायें सामानाधिकरण्यं वा स्यात् । तद्विभक्तिस्तस्मात् स्यादित्यर्थः गते गम्ये । लोकमध्यालोकान्तमुपर्यधश्च सप्तरज्जूनामनन्ति । सप्तम रज्जुषु वा । गते किम् । दग्धेषु लप्सेष्विति वा प्रतीतो माभूत् । गम्य इति किम् । मवीधुमतः साङ्काश्यं चतुर्दा योजनेषु गतेषु । अध्वन इति किम् । कार्तिक्या आग्रहायणी मासे । अन्तेनेति किम् ।। अध नश्चतुएं गव्यूतेषु भोजनम् । नन्वनेन सहाध्वनोऽभेदोपचारात् सिद्धमेवैकाय किमनेन । सत्यम् । कालेऽप्येवं माभूदिति वचनम् ॥ षष्ठीवानादरे ॥२।३।१०८॥ यद्भावो भावलक्षणं तद्वत्तेः । रुदतो लोकस्य, रुदति लोके वा मात्राजीत् ॥ सप्तमी चाविभागे निर्धारणे ॥२।२।१०९॥ गम्ये गौणानाम्नः षष्ठी। जातिगुणक्रियासज्ञादिभिः समुदायादेकदेशस्य बुद्धया पृथक्करणं निर्धारणम् । भत्रियो नृणां नृषु वा शूरः । कृष्णा गवां गोषु वा बहुक्षीरा । धावन्तो यातां यात्सु वा शीघ्रतमाः। युधिष्ठिरः शूरतमः कुरूणां कुरुषु वा । अविभाग इति किम् । मैत्राश्चैत्रात्पटुः । पञ्चमीबाधनार्थ वचनम् । केचित् पञ्चमीमपीच्छन्ति । गोभ्यः कृष्णा सम्पनक्षीरतमा ॥ क्रियामध्येऽध्वकाले पञ्चमी च॥२।२।११० । वर्तमानानाम्नः सप्तमी । इहस्थोऽयमिष्वासः क्रोशात् क्रोशे वा लक्ष्यं विध्यति । अब भुत्वा मुनिद्वहे यहाद्वा भोक्ता । स्थितनिन्मृत्यादिपदाध्याहारे सप्तमीपञ्चम्यौ सिद्धे एव सत्यम् , यदा तु अस्यैव क्रियाकारकसम्बन्धस्य फलभूता शेषसम्बन्धलक्षणोचरावस्था विवक्ष्यते यथा द्विरहो मुक्त तदापि क्रियामध्ये षष्ठी माभूदिति बचनम् ॥ अधिकेन भूवसस्ते ॥२।२।१११॥ योगे सप्तमीपत्रम्यौ । अधिको द्रोण:खायी खार्या वा ॥ततीयाल्पीयसः॥२२।११२ ॥ अधिकेन भूयोवाचिना योगे। अधिक खारी द्रोणेन । पृथनाना पशमी च