________________
हेमप्रभा.
समासप्रकरणम्
॥४५॥
Aarneratorentontonanorte
कृत्य । अन्वाजे कृत्वा ॥ स्वाम्येऽधिः॥३।१११३ ॥ कृग्योगे वा गतिःचत्रं ग्रामे अधिकृत्य, अधिकृत्वा वा गतः । खाम्ये इति किम् । ग्राममधि कृत्वा, उद्दिश्येत्यर्थः । सार्थकत्वे उपसर्गत्वात् नित्यं प्राप्ते पक्षे निषेधार्थ बचनम् । अनर्थकत्वे तु विधानार्थम् । पादिरुपसर्ग इति वर्त्तते । तेनोपसर्गसंज्ञाऽपि विकल्प्यते इति कृत्वा धातोः पात्वेऽप्यनियमः ॥ साक्षादादिश्व्य र्थे ॥ ३ । १ । १४ ॥ कृग्योगे गतिर्वा । साक्षात्कृत्य, साक्षात्कृत्वा । मिथ्याकृत्य, मिथ्याकृत्वा । च्यर्थ इति किम् । यदा साक्षाद्भूतमेव किश्चित्करोति तदा साक्षात्कृत्वेत्येव भवति । च्च्यम्तानां तु ऊर्यादिसूत्रेण नित्यमेव गतिसंज्ञा । लवणीकृत्य । अर्थेमभृतयः सप्तम्येकवचनान्तमतिरूपंकाः स्वभावात् निपातनाद्वा । लवणादीनामेतत्सूत्रविहितगतिसंज्ञासन्नियोगेनैव मान्तत्वं निपात्यते । लवणंकृत्य ॥ नित्यं हस्तपाणावुबाहे ॥३।१ । १५ ॥ कुग्योगे गती । हस्तेकृत्य । पाणौकृत्य । उद्वाह इति किम् । हरते कृखा कार्षापणं गतः। नित्यग्रहणाद्वा निवृत्तिः॥ प्राध्वं बन्धे ॥३।१ ।१६॥ कृग्योगे गतिः । पाध्वं कृत्य । बन्धे किम् । माध्वं कृत्वा शकटं गतः॥ जीवकोपनिषदौपम्ये ॥३।१।१७ ॥ कग्योगे गती स्याताम् । जीविकाकृत्य । उपनिषत्कृत्य । औपम्ये किम् । जीविका कृत्वा, उपनिषदं कृत्वा गतः॥गतिकन्यस्तत्पुरुषः॥३।१।४२ ॥ नाम्ना सह नित्यं समासः । ऊरीकृत्य । कुब्राह्मणः । बहुव्रीह्यादिलक्षणरहित इति किम् । कुपुरुषः । एवमुत्तरत्र ॥ दुनिन्दाकृच्छे ॥३।१।४३ ॥ नाम्ना सह नित्यं समासस्तत्पुरुषः। दुष्पुरुपः। दुष्कृतम् । अन्य इति किम् । दुष्पुरुषकः॥सुः पूजायाम ॥३।१।४४ ॥ नाम्ना नित्यं समासस्तत्पुरुषः । मुराजा । अन्य इति किम् । सुमद्रम् ॥ अतिरतिक्रमे च॥३।१॥ ४५ ॥ पूजायां नाम्ना नित्यं समासस्तत्पुरुषः । अविस्तुत्यः । अतिराजा । बहुलाधिकारादतिक्रमे कचिम । अति श्रुत्वा । अतिस्तुत्वा ।। आउरूपे ॥३१॥४६॥ नाम्ना सह समासस्तत्पुरुषः । आकडारः। आषदमित्यादी क्रियायोगे गतिलक्षण एव समासः ॥ प्रात्यवपरिनिरादयो गतकान्तकुष्टग्लानक्रान्ताचीः प्रथमाचन्तः ॥३।१।४७॥प्राचार्यः। समर्थः । अतिखट्वः । देलः
ASSSSSSA