________________
।। अषकोकिलः । परिवीरुत् । पर्यध्ययनः । उत्सझामः । निष्कौशाम्बिः । अपञ्चास्क । बाहुलकात् षष्ठीसप्तम्यन्तेनापि है। || अन्तर्माग्यः । प्रत्युरसम् । गताद्यर्थी इति किम् । वृक्षं परि विद्युत् । अन्य इत्येव । प्राचार्यको देशः । बहुवचनमाकतिगणार्थम् । एवमुत्तरत्र ॥ अव्ययं प्रवृद्धादिभिः ॥३।१।४८ ॥ नित्यं समासस्तत्पुरुषः । पुनः मद्धम् । अन्तभूतः ॥ ङस्युक्तं कृता ॥३।१।४९॥ कृत्मत्ययविधायके सूत्रे नाम्ना नित्यं समासस्तत्पुरुषः । कुम्भकारः । इह च गतिकारकङस्युक्तानां विभक्क्यन्तानामेव कृदन्तैविभक्युत्पत्तेः प्रागेव समास इष्यते । तेन प्रष्ठीत्यादिसिद्धिः। यदि पुनर्विभक्त्यन्तैः कृदन्तैः समासस्तदा विभक्तेः मागेवापः प्राप्तावकारान्तत्वाभावात् डीन । तया च (माषान् वापिन्) माषवापिणी इत्यादिसिद्धिः । विभक्त्यन्तन तु समासेऽन्तरगत्वाद्विभक्तेः मागेव सीमाप्तौ नकारस्यानन्यत्वात् णत्वं न स्यात् । पूर्वपदस्य च विभक्त्यन्तत्वनियमात् चर्मक्रीतीत्यादिषु पदकार्य नलोपादि सिद्धम् ॥ स्युक्तमिति किम् । अलं ||* कृत्वा ॥ तृतीयोक्तं वा ॥३।१।५०॥ दशेस्तृतीयया इत्यारभ्य यत्तत्कृता समासस्तत्पुरुषः। मूलकोपदंशम् मूलकेनोपदंशम् भुङ्क्ते । वा शब्दो नित्यसमासनिवृत्यर्थस्तेनोत्तरत्र वाक्यमपि ॥ नञ् ॥३।१।५१॥ नाम्ना समासस्तत्पुरुषः । असः । निवर्णमानतद्भावश्चोत्तरपदार्यः पर्युदासे नसमासार्थः । नर्थश्चतुर्धा । तत्सदृशः, अब्राह्मणः, तद्विरुद्धः, अधर्मः, तदन्यः, अनमिः, तदभाषः, अवचनम्, अनेके इत्यादिरसाधुरेव । प्रसह्यपतिषेधे तु नञ् पदार्थान्तरेण सम्बध्यते इति उत्तरपदं वाक्यवत् खार्थे एवं वर्चते तत्रासामर्थेऽपि यथाऽभिधानं बाहुलकाव समासः। असूर्यपश्या राजदाराः। अन्य इत्येव । अमक्षिकाकः । अमक्षिकम् । पूर्वापराधरोत्तरमभिन्नांशिना ॥३।१।१२॥ अंशवाचि समस्यते स तत्पुरुषः । पूर्वकायः । अपस्कायः । अपरकायः । उत्तरकायः। पूर्वादिग्रहणं किम् । दक्षिणं कायस्य । अभिनेति किम् । पूर्व छात्राणामामन्त्रवख । प्रसज्यमतिषेधः किम् । पूर्व पाणिपादस्य । पूर्व| ग्राम इत्यादौ तु न प्रामशब्दात् प्रासादादिभेदमतीतिः । अंशनेति किम् । पूर्व नाभे: कायस्य ॥ साया
SSSSSSSSSSAR