________________
धनुकरणविडाच गतिः ।। ३ । १ । २ ॥ प्रादयः । ते च प्राग्धातोः। एवमुत्तरेषु । ऊरीकृत्य । उररीकृत्य । खात्कृत्य । शुक्लीकृत्य । पटपटाकृत्य । प्रकृत्य । ऊर्यादीनां विडाचसाहचर्यात् कृभ्वस्तिमिरेव योगे गतिसंज्ञा । श्रथ दवातिकरोतिभ्याम् । प्रादुराविशब्दौ कृग्योगे विकल्पार्थ साक्षादादावपि पठ्येते ॥ कारिका स्थित्यादी ॥ ३ । १ । ३ ।। गतिः । स्थितिर्मयादा वृत्तिर्वा । आदिना यत्रधात्वर्थनिर्देशों गृह्येते । कारिकाकृत्य । स्थित्यादौं किम् । कारिकों कृत्वा ॥ भूषादरक्षेपेऽलसद्सत् ॥ ३ । १ । ४ ॥ गतिसंज्ञम् । अलं कृत्य, सत्कृत्यं, भूषादिष्विति किम् | अलं कृत्वा ।। अंग्रहामुपदेशेऽन्तरदः ॥ ३ । १ । ५ ॥ यथासङ्ख्यं गती । अन्तर्हत्य | अदःकृत्य । अग्रहेत्यादि किम् । अन्तर्हां मूषिकां श्येनी गतः । अदःकृत्वा गत इति परस्य कथयति । अदम्शब्दो ऽव्ययमिति केचित् ॥ कर्णे मनस्तृप्त ३ । १ । ६ ॥ गम्यायां गती । कणे हत्य, मनोहत्य पयः पिबति । तृप्ताविति किम् । तन्दु लावयवे कणे हत्वा मनोहत्वा गतः ॥ पुरोऽस्तमव्ययम् ॥ ३ । १ । ७ ॥ गती । पुरस्कृत्य । अस्तंगत्य । अव्ययं किम् । पुरः कृत्वा नगरीरित्यर्थः । अस्तं कृत्वा, क्षिप्तमित्यर्थः ॥ गत्यर्थवदो ऽच्छः ॥ ३ । १ । ८ । गतिः । अच्छगत्य । अच्छोद्य । गत्यर्यवद इति किम् । अच्छकृत्वा अव्ययमित्येव । उदकमच्छं गत्वा ॥ तिरोऽन्तर्धी ॥ ३ । १ । ९ ॥ गतिः । तिरोभूय । अन्तर्धाविति किमूं । तिरोभूला स्थितः ॥ कृगो नवा ॥ ३ । १ । १० ।। तिरोऽन्तर्धी गतिः । तिरस्कृत्य । तिरःकृत्य । पक्षे तिरः कृत्वा । अन्तर्धावित्येव । तिर कृत्वा काष्ठं गतः ॥ मध्ये पदे निवचने मनस्युरस्यनत्याधा।। ३ । १ । ११ ।। कगा योगे गतयो वा स्युः । मध्येकृत्य, मध्येकृत्वा, पदेकृस पदेकृत्वा, निवचनेकृत्य, निवचने कृत्वा मनसि कृत्य मनसिकृत्वा, उरसिकृत्य, उरसिकत्वा, अनुपश्लेषे आश्चर्ये वेति किम् । मध्येकृत्वा धान्यराशि स्थिता हस्तिनः । पदेकृत्वा शिरः शेते । अव्ययमित्येव । मध्येकृत्वा वाचं तिष्ठति ॥ उपाजेऽन्वाजे ॥ ३ । १ । । १३ ॥ एतौ दुर्बलस्य भस्य वा बलाधानार्थी कृणो योगे गती वा स्याताम् । उपाजे कृत्य । उपाजे कृत्वा । अन्वाणे