________________
वहीं प्रापणे । ६ । अवाक्षीत् । अवोढाम् । अवोड । अवक्षाताम् । उवाह । ऊहतुः । उवहिय । उवोढ | कहे । उपात् । बक्षीष्ट । बोढा । २ । वक्ष्यति । वक्ष्यते ॥ अथ त्र्यः परस्मैपदिनः ॥ इओवि गतिवृद्धयोः । ७ । श्वयति । दूति बा ङे । द्विर्धातुरिति द्वित्वे । संयोगादितीयादेशे । अशिश्वियत् । पक्षे ऋदीच्छीत्यादिनाऽङि श्वादेशे । अश्वत् । पक्षे । भ्वा अश्वयीत् ॥ वा परोक्षायङि || ४ | १ | ९० ॥ श्वेः सस्वरान्तस्था वृत् । शुशाव । शुश्रुवतुः । शुञ्जविध । पक्षे । शिश्वाय । शिश्वियतुः । शिश्वयिथ । शुयात् । श्वयिता । वद व्यक्तायां वाचि । ८ । वदति । वदवजेति वृद्धौ । अवादीत । उबाद | ऊदतुः । उद्यात् । वदिता । वसं निवासे । ९ । वसति । अवात्सीत् । अवात्ताम् । सस्वःसीति सूत्रे विषयसप्तमीविज्ञानादत्र सलोपाप्प्रागेव तकारः । अवर्णनिधाविति तनिषेधात्कृतेऽपि लोपे स्थानिवद्भावान सिद्धिः । उबास । ऊषतुः । उष्यात् । वत्स्यति इति यजादिः ॥
॥ अथ घटादिः ॥
.
घट चेष्टायाम्। १ । घटते । घटादिश्वफलन्तु घटयतीत्यादौ स्वादिकम् । घटादीनामनेकार्थत्वेऽपि पठितार्थेष्वेव घटादिकार्यविज्ञानम् । तेन समुद्घाटयति कमलवनम् प्रविघाटयिता समुत्पतन् हरिदश्वः कमलाकरानिवेत्यादि सि । तु ॥ णिज्बहुलं नाम्न इति करोत्यर्थे णिचि रूपम् | क्षजुङ् गतिदानयोः । २ । क्षक्षते । अक्षष्टि । क्षञ्ज्यादेः स्वरस्यानुपान्त्यत्वेऽपि पाठसामर्थ्याद्विभाषा दोर्यो भवत्येव । अक्षञ्जि । अक्षाञ्जि । व्यथिष् भयचनयोः । ३ । विव्यथे | प्रथिष् प्रख्याने ॥ ४ ॥ दिधू मर्दने । ५ । स्वदिषु स्वदने । ६ । स्वदनं विद्रावणम् । कदुइ क्रदुर वलगुरू वैक्लव्ये । ७ । वैकल्ये इति केचित् । ऋपि कृपायाम् । ८ । विवरिष सम्भ्रमे । ९ । सम्भ्रमोऽ त्रानुकारिता । त्वरते । प्रसिष् विस्तारे । १० । प्रसवे इत्यन्ये । दक्षि हिंसागत्योः | ११ | श्रां पाके | १२ |
पाके
प्रक०
२०