SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ GEET565 आंद पाके इत्यस्यापि पाठो घटादिकार्यार्थः । अपयति । अन्यत्र श्रापयति । स्मृ आध्याने । १३ । स्मरति । स्मर यति । अन्यत्र स्मारयति । दृ भये । १४ । दरति । दरयति । भयादन्यत्र दारयति । न नये । ५ । क्रयादिरयम् । नरयति । अन्यत्र नारयति । एक स्तक प्रतीपाते । १६ । स्तकति । आयः पोपदेशः । तस्य तिष्टकयिषति । द्वितीयस्य तु | तिस्तकयिषति । चक तृप्तौ च । १७ । अयमात्मनेपद्यपि । अक कुटिलायां गतौ । १८ । कखे हसने । १९ । अकखीत् । अम अकवत् । २० बरगे शङ्कायाम् । २१ । लगे सके । २२। इगेडगे पगे सगे टगे स्थगे संवरणे । २३ । संवरणमाच्छादनम् । वर भट परिभाषणे । २४ । वेपने वाटयति । भृतौ भाटपति । णट नृत्तौ । २५ । नटयति शाखाम् । अन्यत्र नाटयति । गड सेचने । २६ । गहति । लत्वे गलति । हेड वेष्टने । ७ । हियति । इस्वविधानान गुणः । अहिडि । अहीडि । हिडं हिट हीड हीहम् । लड जिहोन्मथने । २८ । लत्यति जिह्वाम् । अन्यत्र लाडयति । लत्वे ललयति । पूर्व पठितस्य लड विलासे इत्यस्येह पाठो घटादिकार्थः । फण कण रण गतौ । २९ । फेणतुः । गतेरन्यत्र । फाणयति घटम् । निःस्नेहयतीत्यर्थः । काणयति । राणयति । शब्दयतीत्यर्थः । चण हिंसादानयोश्च । ३० । शब्दे तु चाणयति । शण श्रण दाने । ३१ । श्रणयति । चौरादिकस्य तु विश्राणयति । स्नथ क्नथ ऋथ क्लय हिंसाः ।३। क्रययति । छद ऊर्जने । ३३ । ऊर्जन प्राणनं बलश्च । छदण् ऊर्जने इति पठिष्यमाणोऽप्यूर्जने स्थार्थ णिचोभावे,घटादिकार्यार्थमिह पठितः । छदयत्यग्निः। अन्यत्र छादयति तृणैगृहम। मदे हर्षग्लपनयोः ॥३४॥ मदैच् हर्षे इत्ययमनयोरर्थयोर्घटादिकार्यार्थमिह पठितः । मदयति । अन्यत्र मादयति । हन स्तन ध्वन शन्दे । ३५/ स्वन अवतंसने ३६। शन्दे तु स्वानयति । चन हिंसायाम् । ३७ । शब्दे तु चानयति । ज्वर रोगे । ३८ । चल कम्पने ॥३९॥ अन्यत्र .चालयति । हुल मल चलने । ४० । ज्वल दीप्तौ च । ४१ । पठित एन घटादिकार्यार्थमनूयते । ज्वलयति । अन्यत्र ज्यालयति । केचित्तु दलिवलिस्खलिक्षपित्रपीणामपि घटादित्वमिच्छन्ति ॥ इति घटादिः॥ इति भ्वादयो निर 15
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy