________________
CONCATEGORIGANGRASANGACANCIANX
न्तात् स्त्रियां कीः। द्विकुडवी । द्विपली । “ऊर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात् सङ्ख्या बाबा तु सर्वतः" ॥१॥परिमाणादिति किम् । पशाश्वा । तद्धितलुकीति किम् । दिपण्या। विस्तादिवर्जनात् द्विबिस्ता। याचिता । द्विकम्बल्या ॥ काण्डात्प्रमाणादक्षेत्रे॥२४।२४ ॥ द्विगोस्तद्धितलुकि खियां कीः । द्विकाण्डी रज्जुः । प्रमाणादिति किम् । द्विकाण्डा शाटी। द्विकाण्डीत्यपि केचित् । अक्षेत्रे इति किम् । द्विकाण्डा क्षेत्रभक्तिः। अक्षेव इति द्विगविशेषणं किम् । द्विकाण्डी वढवा ॥ पुरुषाबा ॥२॥४॥ २५॥ प्रमाणवाचिनो दिगोः स्त्रियां कीः । द्विपुरुषी द्विपुरुषा परिखा । तद्धितलुकीत्येव । पञ्चपुरुषी॥ रेवतरोहिणाढ़े ॥२॥४॥ २६ ॥ स्त्रियां कीः॥ रेवती । रोहिणी । रेवतीरमण इत्यत्र रेवच्छब्दोऽस्ति । रोहिणी, कटुरोहिणीत्यत्र प्रकृसन्तरम् ॥ नीलात्प्राण्योषध्यो। ॥२।४ । २७॥ स्त्रियां डीः । नीली गौः। नीली ओषधिः । अन्यत्र नीला शाटी ॥क्ताच नाम्नि वा ॥२॥ ।४।२८ ॥ नीलात् स्त्रियां की। नीली । नीला । प्रवृद्धविलूनी । प्रवृद्धविलूना ॥ केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजात् ॥२।४।२९॥ त्रियां कीर्नान्नि । केवली नाम ज्योतिः । मामकीत्यादि । मामकग्रहणस्य नियमार्थत्वात् । मामिका वृद्धिरिखत्र अलक्षणोऽपि छीन । नाम्नीति किम् । केवला ॥ भाजगोणनागस्थलकुण्डकालकुशकामुककटकबरात्पक्कावपनस्थूलाकृत्रिमामनकृष्णायसीरिरंसुश्रोणिकेशपाशे ॥२ । ४ । ३०॥ खियां नाम्नि की: स्यात् । भाजी पका चेत् भाजान्या । गोणी आवपनम् । गोणान्या । नागी स्थूला । नागान्या । स्थली अकृत्रिमा । स्थलान्या । कुण्डी अमत्रम् । कुण्डान्या । काली कृष्णा । कालान्या । कुशी आयसी । कुशान्या । कामुकी रिरंसुः । कामुकान्या । कटी श्रोणिः । कटान्या । कबरी केशपाशः। कवरान्या । जातौ तु नाग्येव तस्याः स्थौल्याभावात् । अमृते जारजः कुण्ड इति जातिवचनात् कुण्डशब्दात् जातिलक्षणो कीर्भवत्येव । जानपदशन्दादपि दृचाविच्छत्यन्यः । जानपदी वृत्तिः । अन्यत्र जानपदा मदिरा ।। नवा शोणादेः॥२।४।१ ॥ त्रियां