________________
SHRSSHEKजर
मनोविकारः निद्रा च । वसं निवासे । वस्ने बास: मूल्यम् मेहम् आगमश्च । अज क्षेपणे च । वेनः प्रजापतिः ध्यानी राजा वायुः यज्ञः मानः मूर्खश्च । अत सातत्यगमने । अत्नः आत्मा बायुः मेघः प्रजापतिश्च । शिबूचू उतो । स्योनं सु. उण खम् तन्तुवायसूत्रसंतानः समुद्रः सूर्यः रश्मिः आस्तरणं च ॥ षसेणित ॥ ५९ ॥ षसक स्वप्ने इत्यस्मात् णित् नः प्रत्ययो भवति । सास्ना गोकण्ठावलम्बि चर्म निद्रा च ॥ रसेर्वा ॥२६० ॥ रस शब्दे इत्यस्मान्नः प्रत्ययो णिवा भवति । रास्ना धेनुः ओषधिजातिश्च । रस्नं द्रव्यजातिः । रस्ना जिह्वा । रस्नः तुरङ्गः दाहश्च ॥ जीणशीदीबुध्यविमीभ्यः कित् ॥ २६१ ॥ जिं अभिभवे । जिनः अहन बुद्धश्च । इंक गतौ । इनः स्वामी संनिपातः इश्वरः राजा सूर्यश्व । शी स्वप्ने । शीन: पीलुः । दीच क्षये । दीनः कृपणः खिन्नश्च । बुधिन जाने । बुधनः मूल पृष्ठान्तः रुद्रश्च । अव रक्षणादौ । ऊनम् अपरिपूर्णम् । पीच हिसायाम । मोनः मत्स्यः राशिश्च ।। सेवा ॥२६२॥ पिंगद पन्धने इत्यस्मात न: प्रत्ययः स च किदा भवति । सिन कायः वस्त्र बन्धश्च । सेना चमः ॥ सोरूच ॥ २६॥ पुंगट अभिषवे इत्यरमान: प्रत्यय ऊकारश्चान्नादेशो भवति । सूना घातग्थानम दुहितापुत्रः प्रकृतिः आघाटम्यान च ॥ रमेस्त च ॥ २६४ ॥ रमि क्रीडायामित्यस्मात नः प्रत्ययस्तश्चान्तादेशी भवति । रत्न बज्रादि ॥ क्रुशेडिश्च ॥ ६ २६५ ॥ अशं आह्वानरोदनयोरित्यस्मात् नः प्रत्ययोऽस्य च वृद्धि भवति । क्रौश्नः श्वापदः । धुनिभ्यो माहो डित् । २६६ ॥ घुमुनिपूर्वात् मां मानशब्दयोरित्यस्मात रित् नः प्रत्ययो भवति । घुम्नं द्रविणम । मुम्नं सुखम् । निम्नं ननम् ॥ शीरः सन्बत् ॥ २६७ ॥ शीफू स्वप्ने त्यस्मात डिव नः प्रत्ययः स च सन्वद्भवनि । शिनं शेपः ॥ दिननग्नफेनचिहबध्न धेनस्तेनच्नैक्नादयः ॥ १८॥ एते नप्रत्ययान्ता निपात्यन्ते । दीव्यते: किल्लुक च । दिनम् अहः । नपूर्वादसेगोतो धातोलुंक्च । न वस्ते नग्नः अक्सनः । फणेः फलेः स्फायेर्वा फेमावश्च । फेनः
१०॥
लॐॐॐ