________________
SEASEASHRESTEROLAGANA
क्रियासामान्यवचनाः कृभ्वस्तयः। क्रियाविशेषवचनास्तु पचादय इति सिद्धम् ॥ तथा भावे घञ् इत्युक्त्वा कारः पाक इत्यादयोऽप्युदाहियन्ते । क्रियोपपदाखातोस्तुमित्युक्त्वा योद्धं धनुर्भवतीत्याचप्युदाहरणं युक्तम् । सिद्धसाध्यत्वभेदात् क्रिया द्वेधा । सत्र सिद्धस्वभावोपसंहृतकमा परितःपरिच्छिन्ना सवभावमापन्ना धादिभिरभिधीयते । यदाह "कृदभिहितो भावो द्रव्यवत्मकाशत इति॥"हरिणाऽप्युक्तम् । “श्राख्यातशब्दे भागाभ्यां साध्यसाधनवर्तिता । प्रकल्पिता यथा शास्त्रे स घादिष्वपि क्रमः॥१॥ साध्यत्वेन क्रिया तत्र, धातुरूपनिबन्धना । सवभागस्तु यस्तस्याः, स घनादिनिबन्धनः॥२॥" साध्यमानावस्था पूर्वापरीभूतावयवाऽऽख्यातपदैरुच्यते । यदाह पूर्वापरीभूतं भावमाख्यातेनाचष्टे । साध्यत्वाभिधानेन क्रमरूपाश्रयणाक्रियाव्यपदेशः सिडः । तदुक्तंम्, “यावत्सिद्धमसिई वा, साध्यत्वेनाभिधीयते।माश्रितक्रमरूपत्वात्, सा क्रियेत्यभिधीयते ॥१॥" धातुविधा, गणको नामजः सौत्राआयो नवधा तथाहुः। “अदादयः कानुबन्धा-श्वानुबन्धा दिवादयः । स्वादयष्टानुबन्धाश्च, तानुबन्धास्तु दादयः॥शारुधादयः पामुबन्धा, यानुबन्धास्तनादयः। क्रयादयः शानुबन्धाश्च, णानुबन्धाधुरादयः॥२॥" उक्तानुबन्धरहिता भ्वादयः । यत्र नामव प्रत्ययसम्बन्धाद्वातुत्वं याति स नामधातुः। सौत्राश्च कण्ड्वादयोऽन्दोलण्ममुखाश्च । प्रत्येकमेते विविधाः, परस्मैपदिन आस्मनेपदिन उभयपदिनश्चेति। "ङानुबन्ध इदनुबन्धः, कर्तर्यप्यात्मनेपदी धातुईंगनुबन्धस्तूभय-पदी परस्मैपदी शेषः॥२॥" धातोराख्यातमत्ययाः प्रयोक्तव्यास्ते चेमे वर्तमाना तिव-तम् अन्ति, सिव् थस् थ, मिव वस् मस्, ते आते अन्ते, से आथे ध्वे, ए वहे महे ॥३।३।६॥ वकारो वित्कार्यार्थः । एवगन्यत्रापि ॥ सप्तमी-यात् याताम् युस, यास् यातम् यात, याम् याव याम, ईत ईयाताम् ईरन्, ईथास् ईयाथाम् ईध्वम्, ईय ईवहि ईमहि ॥ ३ । ३ । ७॥ पञ्चमी-तुव् ताम् अन्तु, हि तम् त, आनिव आव आम, ताम् आताम् अन्ताम्, स्व आथाम् ध्वम्, एव् आवहेव आमहे ॥३।३।८॥यस्तनी-दिव ताम् अन् , सिव तम् त, अम्बू व म, त आताम् अन्त, थास् आथाम् ध्वम्, इ वहि महि,
AUGUAGEURALACHCOURT