________________
॥ॐ अहँ नमः॥ ॥ संस्मारितातीतयुगप्रधानगीतार्थत्वादिगुणोपेतजगद्गुरुश्रोडिविजयसदगुरुभ्यो नमः ॥
RSISTERRERAKAT
RRIEREA
ABA-
अर्हन्तं पूज्यवर्य निरुपमधिषणाकान्तमासप्रकाण्ड, सर्वार्थव्याप्यबाध्याखिलनयघटनोल्लासिराधान्तनाथम् ॥ नत्वा श्रीनेमिसूरिगुरुपदकमलाराधनावासबुद्धिः। स्मृत्वा प्राचा सदुक्तिं निरचयति सदानन्दनायोत्तरार्धम् ॥ १॥
॥अथाख्यातप्रक्रिया । क्रियायों धातुरिति क्रियामेव प्राधान्येन योऽभिधत्ते स क्रियार्थों धातुस्तेनाऽऽयादिवत्ययान्तानामपि भानुत्वम्, शिश्ये इत्यादीनान ॥ शिष्टमयोगानुसारित्वादस्य धातुलझणस्याणपयत्यादिनिवृत्तिः। शिष्यापनाय चेदं लक्षणम्, एतदविसंवादेन शिवाजायन्त इति ॥ अन्वाशतिरेकाभ्यां धातोः क्रियात्वाकावः । क्रियाशम्दस्य करोत्यर्थस्तु व्युत्पत्तिनिमित्तमेव । प्रतिनिमित्त तुकारकम्मापारविशेषः । व्यापारस्य व्यापारान्तराद्भियमानत्वादस्त्यायोपि क्रियैव । एवं सति
a
-
र