________________
RECa..
मुष स्तेये इत्यस्मात दिः प्रत्यय उण चान्तो भवति.। मुषुण्डिः प्रहरणम । उणो न गुणो विधानसामर्थ्यात् ॥ का. हेमप्रभा वावोकीदिश्रुचज्वरितूरचूरिपूरिभ्यो णिः ॥ ६३४ ॥ एभ्यो णिः प्रत्ययो भवति । के शब्दे । काणिः बैल
उणादयः 8 क्ष्याननुसर्पणम । ग तन्तुसंताने । वाणिः म्यूतिः। वींव प्रजनादौ । वेणिः कबरी । क्रेणिः क्रयविशेषः । श्रिय से प्रक
वायाम । श्रेणिः पतिः विशेषश्च । श्रेणयः अष्टादश गणविशेषाः । निपूर्वाद निर्माणः संक्रमः । श्रोणिः जघन| म । टुक्षुक शब्दे । क्षोणिः पृथ्वा । जूर्णिः ज्वरः वायुः आदित्यः अग्निः शरीरम् ब्रह्मा पुराणश्च । तूरैचि स्वरायाम् । तूर्णिः त्वरा मनः शीघ्रश्च । चूरैचि दाहे। चूणिः वृत्तिः । पूरैचि आप्यायने । पूर्णिः पूरः ॥ ऋघृतकुघृषिभ्यः कित् ॥ ६२५ । ऋकारान्तेभ्यो धृ इत्यादिभ्यश्च किन णिः प्रत्ययो भवति । शृश् हिंसायाम । शीणिः रोगः अबयवश्च । स्तुगश आच्छादने । स्तीणिः संस्तरः । धू सेचने । घृणिः रश्मिः ज्वाला निदाघश्च । सं गतौ । मृणिा आ
दित्यः वज्रम् अनिलः अङ्कशः अग्निश्च । कुछ शब्दे । कुणिः विकलो हस्तः हस्त विकलश्च । वृष सेचने । वृष्णिः a वस्तः मेषः यदुविशेषश्च । पर्षतेरपीच्छन्येके । पृष्णिः रश्मिः ॥ पृषिहषिभ्यां वृद्धिश्च ॥ ३६॥ आभ्यां णिः प्रत्ययोऽनयोश्च वृद्धिर्भवति । पृषू सेचने । पाणिः पादपश्चाद्भागः पृष्ठपदेशश्च । हृषन् तृष्टौ । हाणिः हरणम् ॥हूर्णि: धृर्णिभूणिचूदियः ।। ६३७ ॥ एते णिप्रन्ययान्ता निपात्यन्ते । हंगू हरणे, शृंग धारणे, भू सत्तायाम, घृ सेचने ऊत्वं रश्चान्तो निपात्यते । इणि: कुल्या । धृणिः धृतिः । भूर्णि: (चे)तनं भूमिः कालश्च । घूर्णिः भ्रमः। आदि. ग्रहणादन्येऽपि ॥ ऋहसमृधृभृकतग्रहेरणिः ॥ ६३८॥ एभ्योऽणिः प्रत्ययो भवति । अंक गतौ । अरणिः अग्निमा न्थनकाष्ठम् । हुंग हरणे । हरणः कुल्या मृत्युश्च । सं गतौ । सरणिः ईषद्गतिः पन्थाः आदित्यः शिरा संघातश्च ।
Kh३१॥ मंत प्राणत्यागे । मरणिः रात्रिः। धंग धारणे। धरणिः क्षितिः । टुडु मुंगक पोषणे च । भरणिः नक्षत्रम् । डकंग क.
ॐC%