________________
यथा वयम्। एतदप्यस्य कापेयं यदर्कमुपतिष्ठति।। मित्रतया मित्रं वा कत्तुमाचरणं मैत्री उपस्थानस्य हेतुः फलं वा । म-5) हामात्रानुपतिष्ठते । मैच्या हेतुना फलेन वाराधयतीत्यर्थः । सङ्गमे, गङ्गायमुनामुपतिष्ठते । पयिकतके, पन्थाः सुनमुप-टी तिष्ठते । मन्त्रकरणे, ऐन्द्या गार्हपत्यमुपतिष्ठते । आराधयतीत्यर्थः । मन्त्रादन्यत्र, भर्तारमुपतिष्ठति यौवनेन । करणग्रहणं किम् ? । गायत्रीमुपतिष्ठति ॥ वा लिप्सायाम् ॥ ३।३।६१ ॥ उपात्स्थः कर्तर्यात्मनेपदम् । भिक्षुकः प्रभुमुपतिष्ठति उपतिष्ठते वा ॥ उदोऽनूव॑हे ।।३।३। ६२ ॥ स्थः कर्तर्यात्मनेपदम् । मुक्तावुत्तिष्ठो। मुक्त्यर्थ चेष्टत इत्यर्थः । अनूति किम् ? । आसनादुत्तिष्ठति । ईहेनि किम् ? । ग्रामाच्छतमुत्तिष्ठति । उत्पद्यत इत्यर्थः ।। संविप्रावात् ॥२६॥ स्थः कर्त्तर्यात्मनेपदम् । संतिष्ठते । वितिष्ठते । प्रतिष्ठते । अवतिष्ठते ॥ज्ञीप्सास्थेये ॥३ ।३।६४॥जीप्सायां स्येयविषयार्थे च वर्तमानात्स्थः कर्तर्यात्मनेपदम् । परपरितोषार्थमात्मरूपादिप्रकाशन द्वीप्सा। तिष्ठते कन्या छान्नेभ्यः । स्वाभिप्रायप्रकाशनेनात्मानं रोचयतीत्वर्थः । विवादे निर्णता प्रमाणभृतः पुरुषः स्थेयः । त्वयि तिष्ठते । संशय्य कर्णादिषु तिष्ठते यः। कर्णादिस्थेयोपदिष्टं निर्णयतीत्यर्थः ॥प्रतिज्ञायाम् ॥३।३। ६५ ॥ स्थः कत्र्तर्यात्मनेपदम् । नित्यं शब्दमातिष्ठते । अयमापूर्व एव प्रतिज्ञायाम् ॥ समो गिरः॥३।३।६६ ॥ प्रतिज्ञायां कर्तर्यात्मनेपदम् ।। स्याबादं संगिरते । प्रविजानीत इत्यर्थः । प्रतिज्ञायामित्येव । संगिरति ग्रासम् । गिर इति निर्देशाद् गृणातेनं ॥ अवात् ॥३।३।६७॥ गिरतेः कर्तर्यात्मनेपदम् । अव गिरते । पृथग्योगात्पतिझायामिति निवृत्तम् । गिर इत्येव । अवगृणाति । अवाद्गृणातेः प्रयोगो नास्तीत्यन्ये ।। निहवे ज्ञः ।३।३।६८ कर्तर्यात्मनेपदम् । शतमपजानीते । अपेन चास्यायमर्थोऽभिव्यज्यते । निव इति किम् ? । तत्त्वं जानाति ॥ संमतेरस्मृतौ ॥३।३।६९ ॥ ज्ञः कर्तर्यात्मनेपदम् । शतं संजानीते । अवेक्षत इत्यर्थः । शतं प्रविजानीते । शतेन संजानीते । अभ्युपगच्छतीत्यर्थः । अस्मृताविति किम् ? । मातुर्मातरं वा संजानाति । स्मरतीत्यर्थः ॥ अननोः