SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ उणादयः प्रक० ११२ -% A तपिवपिटिकञ्चिसंपतिभ्यो णित् ॥ ६१४ ॥ एभ्यो णिदिः प्रत्ययो भवति । कामिः वमुकः कामी च । वामिः स्त्री। जम् अदने । जामिः भगिनी तृणं जनपदश्चैकः। घासिः संग्रामः गर्तः अग्निः बहुमुक् च । शालिः वीडिराज। फालिः दलम् । तालिः वृक्षजातिः । ताडिः स एव । वाजिः अश्वः पुंखावसानं च । ब्राजिः पडतिः पिटकजातिश्च । ध्वाजिः पताका अश्वश्च । राजिः पतिः लेखा च । पाणिः करः । वाणिः चाकू । ड्याम वाणी । वादिः वाग्मी बीणा च । सादिः अश्वारोह सारथिश्च । हादि: लूता । घातिः प्रहरणम् । केचित्तु हानिः अर्थनाशः उच्छित्तिश्चेति उदाहरन्ति तत्र चाहुलकात णिति घात इति घात न भवति । बाहुलकादेव णिच्वविकल्पे, हनिः आयुधम् । साहिः शैलः । बाहिः अनड्वान् । तापिः दानवः । वापिः पुष्करिणी । भाटिर सुरतमूल्यम् । काश्चिः मेखला पुरी च । णि करणादनुपान्त्यस्यापि वृद्धिः । संपातिः पक्षिराजः ॥ कृशृकुटिग्रहिखन्यंणिकष्यलिपलिचरिवसिगण्डिभ्यो लावा॥ ६१० ॥ एभ्य इ. प्रत्ययः स च णिद्वा भवति । कारिः शिल्पी । करिः हस्ती विष्णुश्च । शुश हिंसायाम । । शारिः तोपकरणम् इस्तिपर्याणम् शारिका च । शरिः हिंसा शूलश्च । कोरिः अस्रिः अग्रभाग अष्टभ वाऽङ्कस्थानं च ।कुटि: गृहं शरीराच पाहिः पतिः ।अहिः वेणुः खानिः खनिश्च निधिः आकरः तडागं च । अण शब्दे । आणिः अणिश्च द्वारकीलिका । कप हिंसायाम् । काषिः कर्षकः किषिः निकषोपळः काष्ठम् अश्वकर्णः खनित्रं च ।अली भूषणादौ । अलिः पतिः सखी च । अलिः भ्रमरः । पल गतौ । पालिः जलसेतुः कर्णपर्यन्तश्च । पलिः संस्त्यायः । चर भक्षणे च ।चारिः पशूनां भक्ष्यम् ।चरिः प्राकारशिखरम विषयः वायुः पशुः केशोर्णा च वसं निवासे वासिः तक्षोपकरणम् वसिः शय्या अग्निः गृहं रात्रिश्च ।गडु वदनैकदेशे गण्डिः गण्डिका णिवपक्षे तु अनुपान्त्यस्यापि वृडौ,गाण्डि:धनुरुपर्व ।। पादाच्चात्यजिभ्याम्॥६२०॥पादशब्दपूर्वाभ्यां केवलाभ्यां चाऽत्यजिभ्यां णिदिः प्रत्ययो भवति । RA
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy