SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ वियुवनम् । पिभेदोऽस्ति त द्वित्रिखरेति || भीष्ठानम् । अस्मुखिपतः । अम्पलिपना यवीरः । समास इत्येव । भीरो स्थानमित्यादि । बहुवचनमातिगणार्थम् ॥ निष्प्रातः स्वदिरकारमशरेक्षुप्लक्षपीयूमाग्यो वनस्य ।।२।३।६६ ॥ नमः ॥नि-1 वंशम् । पत्रणम् । इत्यादि । कार्यवणविखा बचनसामर्थ्याजकारव्यवधामेऽपि णखम् । बहुवचनं व्याप्यम् । तेन संज्ञायामसंज्ञायां च भवति । अन्यथा कोटरमिश्रकसिधकेखादिनियमबलेन संज्ञायां न स्यात् ॥ वित्रिस्वरौषधितक्षेभ्यो नवानिरिकादिभ्यः ॥२।३।६७ ॥ वनस्य नस्य णः। क्णिम् । विनम् । नीवारवणम् । नीवार. वनम् । शिवणम् । चिघुवनम् । शिरीषवणम् । शिरीषचनम्। ओषध्यः फलकान्ता लता गुल्माश्च वीरुधना फली वनस्पति यो वृक्षाः पुष्पफलोपगाना" इति पद्यपि भेदोऽस्ति तथाऽप्यतिबहुखार्थबहुवचनवला वृक्षग्रहणे वनस्पतीनामपि ग्रहणम् अत एष यथासंख्यमपि न । तथा संझायामसंबायां च भवति । द्वित्रिस्वरेति किम् । देवदारुवनम् । ओषषिोभ्य इति किम् । विदारीवनम् । अनिरिकादिभ्य इति किम् । इरिकावनम् । मिरिकावनम् । इत्यादि ।इरिकादिराकृतिगणः । इरिकादिवर्जनाविशेषाणामेव विधिः, तेमेह न । दुमवनम् ॥ गिरिनचादीनाम् ॥२।३।६८॥ नस्य णो वा ॥ गिरि णदी। गिरिनदी । गिरिणखः । गिरिनखः । इत्यादि, बहुवचनाच्यादर्शनमन्यत्रापि ।। पानस्य भावकरणे ॥२१३ ।।६९ ॥ पूर्वपदस्थेभ्यो रघुवर्णेभ्यः परस्य नस्य णो वा ॥ शोरपाणम् । क्षीरपानं भाजनम् । भावकरण इति किम् । शोरपानो घोषः॥ देशे ॥ २ ॥ ३ ॥ ७० ॥ पूर्वपदस्थाद्रप्रवर्णाव पानस्य नस्य नित्यं णः । क्षीरपाणा उशीनरा: तास्थ्यामनुष्याभिधानेऽपि देशो गम्यते । देश इति किम् । क्षीरपाना गोपालकाः ॥ योगविभागानचेति निहत्तम् ।। ग्रामामालिया ॥२।३।७१ ॥ नस्य ः। ग्रामणीः । अग्रणीः॥ वाचावाहनस्य ॥२।३ । ७२ ।। वोढव्यं साथम् । हाचिनो रेफादिमतः पूर्वपदावाइनस्य नस्प, णः । इधुवाइणम् । उद्यतेऽनेनेति वहनम् । तस्माद वार्षिक: - IMILमायण, मत्रो वा निपातनाइपान्त्वदीर्घत्वम् । वासादिति किम् । मुरवाहनम् । नरवाहनम् ।। अतोत्रस्य ।।२।। POPUPॐ
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy