________________
हेम है
मक.
न्मते । लोला त लकारपकासो वा । पृत विल अयूयुनत् । लीण,
तुः जगणिथेत्यादी अनेकस्वरखाभावादाम न । न च द्वित्वे सत्यनेकस्वरत्वादाम दुर इति वाच्यम् । सन्निपातप-18 | भाषया तन्निराकरणात् ।
॥ इत्यात्मनेपदिनोऽदन्ताश्च ॥ युजण सम्पर्चने १। युजादेर्न वा ॥२४॥१८॥ स्वार्थे णिच् । योजयति । योजति । अयूयुजत् । लीण् द्रवीकरणे २। लियो नोऽन्तः स्नेहवे ॥४।२। १५ ॥ गम्ये णौ नोऽन्तो वा । घृतं विलीनयति । विलाययति । लीई इतीकारपश्लेषादीकारान्तस्यैव भवति।कृतात्वस्य तु लकारपकारौ । स्नेहद्रव इति किम् ?। लोहं विलापयति । स्लीलिनोति वात्वमस्यापीत्येके । तन्मते । लोलः ।। ४।२।१६ ।। णौ स्नेहद्रवे गम्ये वा । घृतं विलालयति विलापयति वा । स्नेहद्रव इत्येव । जटाभिरालापयते । लीङ्लिन इति वक्ष्यमाणेनात्मनेपदमात्वं चास्यापि, णिच्यपीत्येके । कस्त्वा
मुल्लापयते । णिजभाषे विलयति । मीण मतौ ३ गतावित्यन्ये । पीगण् तर्पणे ॥ धूरवीगोनः ॥ ४ ॥२॥१८॥ Aणौ । मीणयति । यौजादिकयोर्नेछन्त्येके । तन्मते प्राययति । गित्वाद् णिगभावे फलवति कर्तर्यात्मनेपदम् । प्रय-18
ति। प्रयते । अनुबन्धनिर्देशो यङ्लुबनिवृत्यर्थः धुवतिप्रीयतिनिवृत्यर्थश्च । धूगण कम्पने ५। धूनयति । ध. वति । धवते । आधावीत् । अधविष्ट । अधोष्ट । दृगण आवरणे ६ । वारयति । वरति । घरते । जण वयोहानौ ७ । जारयति । जरति । चीक शीकणू आमर्षणे८ । अचीचिकत । अचीकीव । मागंण अन्वेषणे ९ । मागयति । मार्गति । पृचण संपर्चने १० । रिचण वियोजने ११ । रेचयति । रेचति । वचण भाषणे १२ । सन्देशन इत्येके । वच्यात् । यजादिवचेरिति तु नात्र, तत्र यौजादिकस्य वचोऽग्रहणात् । अचिंण पूजायाम् १३ वृजैण पर्जने १४ । मृजौण शौचालकारयोः १५ । मृजोऽस्येति वृद्धौ । मार्जयति । मार्जति । मार्जयिता । मार्जिता । माटी । कठुण शोके १६ । कण्ठयति । उत्कण्ठयति । श्रन्थ अन्यण सन्दर्भ १७ । क्रय अर्दिण् हिसायाम् १८। काययति । अर्दयति । अर्दते ।
555555