________________
श्रथ बन्धने च १९ । वदिणू भाषणे २० । वादयति । संवदते । छदणू अपवारणे २१ । छादयति । छदति । आङः सदणू गतौ २२ | आसादयति । आसीदति । आसदतीति केचित् । अनुस्वारेदयमित्येके । हृदणू संदीपने२३ । छर्दपति । छर्दति । छर्दिष्यति । कृतचृतेति तु न तृदसाहचर्या दुधादेरेवच्छ्रुस्तत्र ग्रहणात् । एदिदयमित्येके । विण शुद्धौ २४ । शुन्धयति । शुन्धते । अनिदिदयमित्येके । तनृण् श्रद्धाघाते २५ । श्रद्धोपकरणयोरित्यन्ये । तानयति । तनवि । उपसर्गाद्द २६ । आवानयति । मानण् पूजायाम् २७ । मनणित्येके । तपिणू दाहे २८ । तापयति । तपते । तृपणू प्रीणने २९ । सन्दीपन इत्येके । आप्णू लम्भने ३० । लम्भनं प्राप्तिः । आपयति | आपति । आपित । आपत् । दर्भेण भये ३१ । ईरण क्षेपे ३२ । गतावित्येके । मृषिण तितिक्षायाम् ३३ । मर्षयति । मर्पते । अतिविमृषयः परस्मैपदिन इति भीमसेनीयाः । शिषणू असर्वोपयोगे ३४ । अनुपयुक्तत्व इत्यर्थः । पूर्वोऽतिशये ३५ | अतिशय उत्कर्षः । विशेषयति । विशेषति । जुषण् परितर्कणे ३६ । परितर्पण इति केचित् । धृषण सहने ३७ | प्रसहनमभिभवः । आदिदयमित्येके । हिसृणु हिंसायाम् ३८ । हिंसयति । हिंसति । गर्हणू विनिन्दने ३९ । पहणर्पणे ४०। साहयति । सहति । बहुलमेतन्निदर्शनम् । नवगणीपठि न भवत्यादिधातु निदर्शनमित्यर्थः । तेनात्रापठिता अपि त्रिप्रभृतयो लौकिकाः स्तम्भ्वादयः सौत्राश्रुलुम्पादयो वाक्यकरणीया धातव उदाहाय्र्याः । विक्लवन्ते दिवि ग्रहाः । विच्छायीभवन्तीत्यर्थः । उपक्षपयति प्रादृट् । असन्नीभवतीत्यर्थः । उत्तभ्नाति । " निपानं दोलयन्नेष प्रेङ्खोलयति मे मनः । पवनो बीजयन्नाशा ममाशामुच्चुलुम्पति १ । तावत्खरः मखरमुल्ललयांचकार । यद्वा भ्वादिगणाष्टकोक्ताः स्वार्थणिजन्ता अपि बहुलं भवन्ति । चुरादिपाठस्तु निदर्शनार्थः, यदाहु:--निवृचप्रेषणाद्धातोः प्राकृतेऽर्थे णिजिष्यते । ” रामो राज्यमचीकरत् । अकार्षीदित्यर्थः । प्रयोज्यव्यापारेऽपि प्रयोक्तृव्यापारानुप्रवेशो गिं विनापि बुद्धयारोपाद्बहुलं भवति । जजान गर्भं मघवा, इन्द्रोऽजीजन दित्यर्थः । वान्ति पशु वाता